SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ संलेखना : एक श्रेष्ठ मृत्युकला | ४१५ ०००००००००००० ०००००००००००० १ आचारांग १।४।२ २ गीता २।१२ ३ भगवती सूत्र १३७ ४ तत्त्वार्थराजवार्तिक २०२२ ५ गीता २।२७ ६ सूत्रकृतांग २०१३ आचारांग ११४१२ ८ आतुर प्रात्याख्यान ६३ ६ (क) संसारासक्तचित्तानां मृत्युीत्यै भवेन्नृणाम् । मोदायते पुनः सोऽपि ज्ञान-वैराग्यवासिनाम् ॥-मृत्यु महोत्सव १७ (ख) संचित तपोधन न नित्यं व्रतनियम संयमरतानाम् । उत्सव भूतं मन्ये मरणमनपराधवृत्तीनाम् ।।--वाचक उमास्वाति (अभिधान राजेन्द्र, भाग ६, पृ० ११७) १० भगवती शतक २१, उद्देशक ? ११ बालाणं अकामं तु मरणं असई भवे । पंडियाणं सकामं तु उक्कोसेण सई भवे ।। उत्तरा० ५।३-४ १२ मरण विभक्ति प्रकरण १०॥२४५ १३ भक्त परिज्ञा २१७ (अमि० रा० भाग ६, पृ० ११२७) १४ उत्त० पाइय टीका, आ०५ १५ स्थानांग ३, पृ० ४ १६ स्थानांग २।३।४ १७ भगवती २११ १८ उत्त० पाईय टीका, अ०५, गा० २२५ १६ आचारांग ८1८।४ २० जस्सणं भिक्खुस्स एवं भवइ, से गिलामि च खुल अहं, इमंसि समये इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणु पुत्वेण आहारं संवटिज्जा । 'कसाये पयणु किच्चा, समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिब्बुडे । --आचारांग, विमोक्ष अध्ययन उद्दे० ६, सूत्र २२१ २१ स्थानांग २, उ०२ वृत्ति २२ ज्ञाता १११। वृति २३ प्रवचन सारोहदार १३५ २४ पंचाशक विवरण १ २५ इत्तरिय मरण कालाय अणसणा दुविहा भवे । इत्तरिया सावकंखा निरवकंखा उ बिइज्जिया ।।--उत्तरा० ३०। ६ २६ जीवियासंसप्पओगि वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सेइ । -उत्तरा० २६।३५ २७ प्रवचन सारोद्धार १३४ द्वार २८ द्वादश वार्षिकीमुत्कृष्टां संलेखनां कृत्वा गिरिकन्दरं गत्वा उपलक्षणमेतद् अन्यदपि षट् कायोपमई रहितं विविक्तं स्थानं गत्वा पादपोपगमनं वा शब्दाद् भक्त परिज्ञामिङ्गिनी मरणं च प्रपद्यते । -प्रवचन० द्वार १३४ (अभि० रा० भाग ६, पृ० २१७) २६ व्यवहार भाष्य २०३. जार Www.jatirnelibrary.o :'.Burk/ -:
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy