SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ १५ औपपातिक० तपोऽधिकार । १६ वही । १७ अंगुष्ठाभ्यामवष्टभ्य धरा गुल्फे च खेगतौ । यस्य विधेयमुत्कटासनम् ॥ तत्रोपरि १८ ठाणांग०, उत्तरा० ३०।२७ १६ औपपातिक तपोऽधिकार । २० सुखाये सुन्नगारे वाले वा एमओ औरपा० तपोऽधिकार २१ स्वाध्यायाद् ध्यानमध्यास्तां, ध्यानात्स्वाध्यायमामनेत् । ध्यानस्वाध्यायसम्पत्या परमात्मा प्रकाशते । - सम० २२ सज्झाएण नाणावरणिज्जं कम्मं खवेइ - उत्तरा० २६।१८ २३ एगग्गमणसन्निवेसणाए णं चित्तनिरोहं करेइ उत्तरा० २६।२५ २४ एकाग्रचिन्तायोगनिरोधो वा ध्यानन् - जैन सिद्धान्तदीपिका । २५ समवायांग - १४ | २६ धर्मध्यानं भवत्यत्र मुख्यवृत्या जिनोदितम् । रुपातीतं तथा शुक्लमपि स्यादंशमात्रतः । - गुणस्थान क्रमारोह - ३५ ।। २७ गुणस्थान क्रमारोह ५१ तथा ७४ २८ वही - १०१ - २६ वही - १०५ ३० क्षपक श्रेणिपरगतः सः समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात्परकृतस्य ॥ - प्रशमरति० २६४ ॥ ३१ पढमं पोरिसि सज्झायं, बीयं झाणं झियायइ । तइयाए भिक्खायरियं पुणोचउत्थीए सज्झायं । - उतरा० २६।१२ ॥ ३२ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायइ । तइयाए निमोक्खं तु, चउरथी भुज्जो वि सज्झायं ॥ - उत्तरा० २६।१८।। ३३ आचारांग, सूत्रकृतांग, उत्तराध्ययन, दशवेकालिक आदि । ३४ अपमगमायाओ, समीए गुती सहेव य । पंचैव य समिईओ तओ गुत्ती उ आहिया ॥ - Jain Education International जन-साधना पद्धति : एक विश्लेषण | ३४७ - उत्तरा० २४। १ ।। For Private & Personal Use Only * Minim 000000000000 ooooooooo000 90000000 S.87aste/ www.jainelibrary.orgh
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy