________________
१५ औपपातिक० तपोऽधिकार ।
१६ वही ।
१७ अंगुष्ठाभ्यामवष्टभ्य धरा गुल्फे च खेगतौ । यस्य विधेयमुत्कटासनम् ॥
तत्रोपरि
१८ ठाणांग०, उत्तरा० ३०।२७
१६ औपपातिक तपोऽधिकार ।
२० सुखाये सुन्नगारे वाले वा एमओ औरपा० तपोऽधिकार
२१ स्वाध्यायाद् ध्यानमध्यास्तां, ध्यानात्स्वाध्यायमामनेत् । ध्यानस्वाध्यायसम्पत्या परमात्मा प्रकाशते । - सम०
२२ सज्झाएण नाणावरणिज्जं कम्मं खवेइ - उत्तरा० २६।१८
२३ एगग्गमणसन्निवेसणाए णं चित्तनिरोहं करेइ उत्तरा० २६।२५ २४ एकाग्रचिन्तायोगनिरोधो वा ध्यानन् - जैन सिद्धान्तदीपिका । २५ समवायांग - १४ |
२६ धर्मध्यानं भवत्यत्र मुख्यवृत्या जिनोदितम् ।
रुपातीतं तथा शुक्लमपि स्यादंशमात्रतः । - गुणस्थान क्रमारोह - ३५ ।। २७ गुणस्थान क्रमारोह ५१ तथा ७४
२८ वही - १०१
-
२६ वही - १०५
३० क्षपक श्रेणिपरगतः सः समर्थः सर्वकर्मिणां कर्म ।
क्षपयितुमेको यदि कर्मसंक्रमः स्यात्परकृतस्य ॥ - प्रशमरति० २६४ ॥
३१ पढमं पोरिसि सज्झायं, बीयं झाणं झियायइ । तइयाए भिक्खायरियं पुणोचउत्थीए सज्झायं । - उतरा० २६।१२ ॥ ३२ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायइ । तइयाए निमोक्खं तु, चउरथी भुज्जो वि सज्झायं ॥
- उत्तरा० २६।१८।।
३३ आचारांग, सूत्रकृतांग, उत्तराध्ययन, दशवेकालिक आदि ।
३४ अपमगमायाओ, समीए गुती सहेव य ।
पंचैव य समिईओ तओ गुत्ती उ आहिया ॥ -
Jain Education International
जन-साधना पद्धति : एक विश्लेषण | ३४७
- उत्तरा० २४। १ ।।
For Private & Personal Use Only
*
Minim
000000000000 ooooooooo000
90000000
S.87aste/ www.jainelibrary.orgh