SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मोक्ष और मोक्षमार्ग | २६९ ०००००००००००० 000000000000 ३२ चरकसंहिता स्थान अ० १ श्लो० १२८-३० ३३ यथा चिकित्साशास्त्रं चतुव्युहं रोगो रोगहेतु: आरोग्य भैषज्यमिति एवमिदमपि शास्त्रं चतुव्यु हमेव । तद्यथा संसार, संसार हेतुः मोक्षो मोक्षोपाय इति -योगदर्शन भाष्य २१-१५ ३४ हेयं दुःखमनागतम् । -योगदर्शन साधन पाद १६ ३५ द्रष्ट दृश्ययोः संयोगो हेयहेतुः। वही १७ ३६ तदभावात् संयोगाभावो हानं तदृशेः कैवल्यम् ।-वही २५ ३७ विवेकाख्यातिरविप्लक हानोपायः।-वही २६ ३८ हेयं तस्य निर्वर्तकं हानमत्यन्तिकं तस्योपायोऽधिगन्तव्य इत्यंतानि चत्वार्यर्थपदानि सम्यग बुद्धवा निःश्रेयसमधि गच्छति-न्यायभाष्य १, १, १, ३६ मज्झिमनिकाय-भयभेख सूत्त ४ अविद्यास्मिता रागद्वेषाभिनिवेशा: पञ्च क्लेशाः । अविद्याक्षेत्रमुत्तरेषां प्रसुप्त तनु विच्छिन्नो दाराणाम् ।-योगदर्शन २।३-४ ४१ सांख्यकारिका ४७-४८ ४२ देखिए प्रशस्तपाद भाष्य, संसारापवर्ग (क) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:-न्यायसूत्र ११११२ तत्त्र राश्यं रागद्वेष मोहान्तर भावात् । -न्यायसूत्र ४।१।३ तेषां मोह यापीयान्नामूढस्येतरोत्पत्तेः-न्यायसूत्र ४।११६ (ख) न्यायसूत्र का भाष्य भी देखें। ४४ अविद्यायामन्तरेवर्तमानाः स्वयं धीराः पंडितं मन्यमानाः दन्डम्यमाणाः परियन्ति मूढ़ाअन्धनवनीयमाना यथा अन्धा ।-कठोपानिषद् १।२।५ अज्ञानेनावृत्तं ज्ञानं तेन मुह्याति जन्तवः ज्ञानेन तु तदज्ञान यषां नाशितमात्मनः ।। ४५ तेषामादित्यवज्ज्ञान प्रकाशयति तत्परम् ।-श्रीमद्भगवद्गीता ५।१५ ४६ मज्झिम निकाय महा तन्हा संखय सुत्त ३८ ४७ विशुद्धि मग्ग ११७ ४८ मज्झिम निकाय सम्मादिट्ठि सुत्तन्त ६ ४६ मग्गानं अट्ठङ्गिको सेट्ठो। ५० विशुद्धि मार्ग। ५१ सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्गः।-तत्त्वार्थ सूत्र १११ WINE WATIO Main amen. M --...BAATRA
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy