________________
२६८ | पूज्य प्रवर्तक श्री अम्बालालजी महाराज-अभिनन्दन ग्रन्थ
000000000000
००००००००००००
NE
Minit OTODA
w JAIAIL
LISH
LAGE
di7WN
ट
JAINIK
६ (क) मुण्डकोपनिषद् १११।६ (ख) वैशेषिकसूत्र ७१।२२ (ग) न्यायमञ्जरी (विजयनगरम्) पृ० ४६८
(घ) प्रकरण पंजिका, पृ० १५८ ७ (क) बृहदारण्यक उपनिषद् ५।६।१ (ख) छान्दोग्य उपनिषद् ५।१८।१ (ग) मैत्री उपनिषद् ६३८ ८ अध्यात्म विचारणा पृ० ७५ ६ (क) आत्यन्तिकी दुःख निवृत्तिः (मोक्षः), (ख) (मोक्षः) चरम दुःखध्वंस:-तर्कदीपिका १० न्यायसूत्र १।१२२ पर भाष्य । ११ तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः।-वैशेषिकसूत्र ५।२।१८ १२ (मोक्षः) आत्यन्तिको दुःखाभावः।-न्यायवात्तिक १३ (क) तदेवं धिषणादीनां नवानामपि मूलतः ।
गुणानामात्मनोध्वंसः सोपवर्ग: प्रतिष्ठितः ।। -न्यायमञ्जरी, पृष्ठ ५०८
(ख) तदत्यन्त विमोक्षोऽपवर्गः।-समाष्य न्यायसूत्र १२१२२ १४ स्याद्वादमञ्जरी, पृ०६३
वरं वृन्दावने रम्ये क्रोष्ट्टत्वमभिवाञ्छितम् । नतु वैशेषिकी मुक्ति गौतमो गन्तुमिच्छति । -स्याद्वादमञ्जरी में उद्धृत, पृ० ६३ भारतीय दर्शन में मोक्ष-चिन्तन, एक तुलनात्मक अध्ययन-डा. अशोककुमार लाड, मध्यप्रदेश हिन्दी ग्रन्थ अकादमी, ६७ मालवीय नगर, प्र० संस्करण १६७३ तस्मान्नबध्यतेनाऽपि मुच्यते नाऽपि संसरति कश्चित । संसरति बध्यते मुच्यते च नानाश्रया प्रकृति । -सांख्यकारिका ६२ अनादित्वानिर्गुणत्वात् परमात्मायमव्यय । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।। यथा सर्वगतं सौक्षम्यादाकाशं नोपलिप्यते ।
सर्वत्राऽवस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ -गीता १३।३१-३२ १६ अध्यात्म विचारणा के आधार से, पृ०८४ २० भारतीय दर्शन-डा० बल्देव उपाध्याय २१ हिस्ट्री ऑफ फिलासफी-ईस्टर्न एण्ड वेस्टर्न, वोल्यूम, पृ० २१२ २२ हिस्ट्री ऑफ इण्डियन फिलासफी, पृ० ३२८ २३ सिस्टम्स आफ बुद्धिस्टिक थॉट, पृ० ३१ २४ भारतीय दर्शन, भाग-१, पृ० ४११-१४ २५ (क) धम्मपद १५४ ।
(ख) देखें-संयुक्त निकाय के ओघतरण सुत्त, निमोक्ख सुत्त, संयोजनसुत्त तथा बंधन सुत्त । २६ एन० के० भगत : पटना युनिवर्सिटी रीडरशिप, लेक्चर्स १६२४-२५ पृ० १६५ २७ संयुक्त निकाय खेमाथेरी सुत्त २८ भारतीय दर्शन, भाग-१, पृ० ४१६-४१७ -डा. राधाकृष्णन, द्वि संस्करण २६ उस्सेहो जस्स जो होइ भवम्मि चरिमम्मि उ ।
तिमागहीणा तत्तो य सिद्धाणोगाहना भवे ।।--उत्तराध्ययन ३६।६५ ३० मिलिन्द प्रश्न ४८६२-६४ ३१ (क) उड्ढं पक्कमई दिसं-उत्तराध्ययन १६८२
(ख) प्रशमरति प्रकरण २६४ का भाष्य (ग) तदनन्तरमेवोर्ध्वमालोकान्तात् स गच्छति पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवेः कुलालचक्रडोलाया... सिद्ध
गति स्मृताः ।-तत्त्वार्थराजवात्तिक ।
RAand
HINITION
..
Jain Education international
For Private
Personal use only
www.ameraty.org