________________
(३३) वही, १/११
(३४) न्यायदर्शनम् (वात्स्यायनभाष्य), सम्पा. आचार्य ढूंढिराज शास्त्री, चौखंभा संस्कृत संस्थान, वाराणसी वि.सं. २०३९,
१/१/३.
(३५) इंद्रियार्थसन्निकर्षोत्पन्नं ज्ञान... प्रत्यक्षम् । न्यायदर्शनम् १/
१/४
(३६) (अ) सर्वार्थसिद्धि १/१२
यतीन्द्रसूरि स्मारकग्रन्थ जैन दर्शन
(ब) 'जीवो अक्खो अत्थव्वावणभोयण गुणण्णिओ जेण' विशेषावश्यक भाष्य सम्पा. पं. दलसुख मालवणिया एवं पं. बेचरदास दोसी, ला. द.मा.सं.वि. मंदिर, अहमदाबाद १९६८, पृ. ८९
(स) तथा च भगवान भद्रबाहु जीवो अक्खो तं पई जं वट्टइ तं तु होइपच्चक्खं न्यायावतार टि. पृ. ९५.
(द) अक्ष्णोति व्याप्नोति जानाति वेति अक्ष आत्मा । तत्त्वार्थवार्तिक १ / १२
(३७) सर्वार्थसिद्धि - १/१२
(३८) वही १ / १२
(३९) सभाष्य तत्त्वार्थाधिगमसूत्र १ / १२
(४०) न्यायावतार- कारिका-४
(४१) न्यायावतारविवृत्ति ४, पृ. ३
(४२) इंद्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्। तत्त्वार्थवार्तिक, सिंधी जैन ग्रंथमाला, अहमदाबाद, कलकत्ता १९३९, १/१२
(४३) न्यायविनिश्चय, श्लोक-३
(४४) लघीयस्त्रय, सम्पा न्यायकुमुदचंद्र, सिंधी जैन ग्रंथमाला, अहमदाबाद, कलकत्ता १९३९, ४
(४५) प्रत्यक्षं कल्पनापोढं वेद्यतेऽति परिस्फुटम् । तत्त्वसंग्रह, कमलशीत, सम्पा. द्वारिकादास शास्त्री, बौद्ध भारती, वाराणसी प्रथम संस्करण, १९६८, कारिका १२३४. (४६) तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पं अभ्रांतं च। ततः प्रत्यक्षं। न्यायबिन्दु, सम्पा. पी.आई. तर्कस, नूतन मुद्रणालय, अकोला १९५२, १ / १०
(४७) परीक्षामुख - २-३
EmEm
Jain Education International
(४८) प्रमाण -नय-तत्त्वालोक, अनुवादक पं. शोभाचंद्र भारिल्ल, न्यायतीर्थ, आत्मजागृति कार्यालय, ब्यावर १९४२, २.२ (४९) प्रमाणमीमांसा, हेमचन्द्राचार्य, सम्पा. जिनविजयजी, सिंधी जैन ज्ञानपीठ, अहमदाबाद, कलकत्ता १९३९, १/१/१३. (५०) (अ) प्रमाणान्तरमपेक्षते इत्येकं वैशद्यलक्षणम् । इदन्तया प्रतिभासो वा इति इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम्-
For Private
प्रमाणमीमांसा १/१/१४
(ब) तत्त्वार्थाधि । १/२८
(५१) द्विविधोऽवधिः । सभाष्य तत्त्वार्थाधिगमसूत्र १/२१ (५२) नारकाणां देवानां च यथात्वं भवप्रत्ययमवधिज्ञानं भवति । वही १/२२
(५३) वही १/२२
(५४) यथास्वं भवप्रत्ययमवधिज्ञानं भवति । वही १/२२ (५५) देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम् भवप्रत्ययं भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं भवति । तत्त्वार्थाधिगमसूत्र पर सिद्धर्षिटीका - सेठ देवचंद लालभाई जैन पुस्तकोद्धार ग्रंथांक ६७ - बंबई १९२६, भाग - १, १/२२, पृ. ९६
এটটট३७
(५६) तत्त्वार्थाधिगमसूत्र १ / ३२
(५७) शेषाणमिति नारक देवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च। सभाष्य तत्त्वार्थाधिगमसूत्र, १/२३
(५८) सर्वार्थसिद्धि १/२२, पृ. ९०
(५९) यथोक्त सम्यग्दर्शनादिमित्तसंनिधाने सति शांतक्षीण कर्मणां तस्योपलब्धिर्भवति । वही -१/२२, पृ. ९०
(६०) तद्यथा अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितम्,अवस्थितमिति सभाष्यतत्त्वार्थाधि. १/ २३ (६१) सर्वार्थसिद्धि १/२२
(६२) तत्त्वार्थवार्तिक १/२२
(६३) सभाष्यतत्त्वार्थाधि. १/२२
(६४) वही. १/२२
(६५) वही. १/२२
(६६) वही.१ / २२
Personal Use Only
ট
www.jainelibrary.org