SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ (३३) वही, १/११ (३४) न्यायदर्शनम् (वात्स्यायनभाष्य), सम्पा. आचार्य ढूंढिराज शास्त्री, चौखंभा संस्कृत संस्थान, वाराणसी वि.सं. २०३९, १/१/३. (३५) इंद्रियार्थसन्निकर्षोत्पन्नं ज्ञान... प्रत्यक्षम् । न्यायदर्शनम् १/ १/४ (३६) (अ) सर्वार्थसिद्धि १/१२ यतीन्द्रसूरि स्मारकग्रन्थ जैन दर्शन (ब) 'जीवो अक्खो अत्थव्वावणभोयण गुणण्णिओ जेण' विशेषावश्यक भाष्य सम्पा. पं. दलसुख मालवणिया एवं पं. बेचरदास दोसी, ला. द.मा.सं.वि. मंदिर, अहमदाबाद १९६८, पृ. ८९ (स) तथा च भगवान भद्रबाहु जीवो अक्खो तं पई जं वट्टइ तं तु होइपच्चक्खं न्यायावतार टि. पृ. ९५. (द) अक्ष्णोति व्याप्नोति जानाति वेति अक्ष आत्मा । तत्त्वार्थवार्तिक १ / १२ (३७) सर्वार्थसिद्धि - १/१२ (३८) वही १ / १२ (३९) सभाष्य तत्त्वार्थाधिगमसूत्र १ / १२ (४०) न्यायावतार- कारिका-४ (४१) न्यायावतारविवृत्ति ४, पृ. ३ (४२) इंद्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्। तत्त्वार्थवार्तिक, सिंधी जैन ग्रंथमाला, अहमदाबाद, कलकत्ता १९३९, १/१२ (४३) न्यायविनिश्चय, श्लोक-३ (४४) लघीयस्त्रय, सम्पा न्यायकुमुदचंद्र, सिंधी जैन ग्रंथमाला, अहमदाबाद, कलकत्ता १९३९, ४ (४५) प्रत्यक्षं कल्पनापोढं वेद्यतेऽति परिस्फुटम् । तत्त्वसंग्रह, कमलशीत, सम्पा. द्वारिकादास शास्त्री, बौद्ध भारती, वाराणसी प्रथम संस्करण, १९६८, कारिका १२३४. (४६) तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पं अभ्रांतं च। ततः प्रत्यक्षं। न्यायबिन्दु, सम्पा. पी.आई. तर्कस, नूतन मुद्रणालय, अकोला १९५२, १ / १० (४७) परीक्षामुख - २-३ EmEm Jain Education International (४८) प्रमाण -नय-तत्त्वालोक, अनुवादक पं. शोभाचंद्र भारिल्ल, न्यायतीर्थ, आत्मजागृति कार्यालय, ब्यावर १९४२, २.२ (४९) प्रमाणमीमांसा, हेमचन्द्राचार्य, सम्पा. जिनविजयजी, सिंधी जैन ज्ञानपीठ, अहमदाबाद, कलकत्ता १९३९, १/१/१३. (५०) (अ) प्रमाणान्तरमपेक्षते इत्येकं वैशद्यलक्षणम् । इदन्तया प्रतिभासो वा इति इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम्- For Private प्रमाणमीमांसा १/१/१४ (ब) तत्त्वार्थाधि । १/२८ (५१) द्विविधोऽवधिः । सभाष्य तत्त्वार्थाधिगमसूत्र १/२१ (५२) नारकाणां देवानां च यथात्वं भवप्रत्ययमवधिज्ञानं भवति । वही १/२२ (५३) वही १/२२ (५४) यथास्वं भवप्रत्ययमवधिज्ञानं भवति । वही १/२२ (५५) देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम् भवप्रत्ययं भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं भवति । तत्त्वार्थाधिगमसूत्र पर सिद्धर्षिटीका - सेठ देवचंद लालभाई जैन पुस्तकोद्धार ग्रंथांक ६७ - बंबई १९२६, भाग - १, १/२२, पृ. ९६ এটটট३७ (५६) तत्त्वार्थाधिगमसूत्र १ / ३२ (५७) शेषाणमिति नारक देवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च। सभाष्य तत्त्वार्थाधिगमसूत्र, १/२३ (५८) सर्वार्थसिद्धि १/२२, पृ. ९० (५९) यथोक्त सम्यग्दर्शनादिमित्तसंनिधाने सति शांतक्षीण कर्मणां तस्योपलब्धिर्भवति । वही -१/२२, पृ. ९० (६०) तद्यथा अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितम्,अवस्थितमिति सभाष्यतत्त्वार्थाधि. १/ २३ (६१) सर्वार्थसिद्धि १/२२ (६२) तत्त्वार्थवार्तिक १/२२ (६३) सभाष्यतत्त्वार्थाधि. १/२२ (६४) वही. १/२२ (६५) वही. १/२२ (६६) वही.१ / २२ Personal Use Only ট www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy