________________
- यतीन्द्रसूरिस्मारकग्रन्थ- जैन आगम एवं साहित्य नवविहे पावसुयपसंगे पण्णते, तं जहा
१९. इसिभासियाई (शुब्रिग) अध्याय ३१, पृ०६९ उप्पाए, नेमित्तए, मत्ते, आइक्खए, तिगिच्छीए।
२०. महमाहप्युप्पायं, भुवणमंतरपवंत (वत्त) वावार।। कलावरण-अन्नाणे, मिच्छापावयणत्तिय।। - स्थानोंग, स्थान ९ अइसयपुण्ण णाणं, पण्हं जयपायडं बोच्छं।। १०. पत्तेयबुद्धमिसिणो बीसं तित्थे अरिठ्ठणेमिस्स।
-प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम् ३। पासस्स य पण्णरस वीरस्स विलीणमोहस्स।।
२१. नष्टमुष्टिचिन्ता-लाभालाभ-सुख-दुःख-जीवित-मरणाभिव्यजंकत्वम्। - इसिभासियाई, पढमा संग्रहणी, गाथा, १
-प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्, टीका। ११. चोयलीसं अज्झयणा इसिभासिया दियलोगच्या भासिया पणत्ता। तुलनीय- पण्हादो हद-नट्ठ-पुट्ठि-चिंता-लाहालाहसुह-दुक्ख-जीविय
-समवायांगसूत्र, ४४/२५८ मरण-जथ-णाम-दव्वायु-संखं च परूवेदि। १२. अंगट्ठाए दसमे अंगे, एगे सुअखंधे, पणयालीसं अज्झयणा।
-धवला, भाग १, पृ० १०७-८ _नन्दीसत्र-५४। २२. प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्। - प्रकरण १४, १३. (क) पदग्गं बाणउतिंलक्खा सोलस य सहस्सा।
१७, २१,३८
-नन्दीचर्णि. प०७०। २३. (अ) अतिशयानां पूर्वाचारदंयुगीनानामपुष्टालम्बनप्रतिषेविपरुषापेक्ष(ख) द्विनवतिलक्षाणि षोडश च सहस्राणि।
योतारितत्वादिति। - प्रश्नव्याकरणवृत्ति (अभयदेव) प्रारम्भ। - समवायांगवृत्ति
(ब) पूर्वाचायैरदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीयपिक्षया १४. पण्हवायरणो णाम अंग तेणउदिलक्ख-सोलससहस्सपदेहि।
पुष्टालम्बनमुद्दिश्य प्रश्नादिविधास्थाने पंचाश्रव-संवररूपं समुत्तारितम्।
-प्रश्नव्याकरण टीका (ज्ञानविमल), प्रारम्भ। -धवला, भाग १, पृ० १०४ ।।
२४. (अ) प्रश्नानां विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा १५. समवायांग, ५४७
दशा दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इति प्रश्नव्याकरणदशाः। अयं १६. समवायांग, ५४७
च व्युत्पत्त्यर्थोऽस्य पूर्वकालेभूत्। इदानीं त्वाश्रवपंचकसंवरापंचकव्या१७. प्रश्नव्याकरण, जयप्राभृत, (ग्रन्थ० २२८), जैन- ग्रन्थावली, कृतेरेवेहोपलभ्यते। - प्रश्नव्याकरण वृत्ति (अभयदेव) प्रारम्भ। पृ०३५५।
(ब) प्रश्नाः अंगुष्ठादिप्रश्नविद्या व्याक्रियन्ते अभिधीयन्ते अस्मित्रिति (अ) चूडामणिवृत्ति (ग्रन्थ २३००), पाटन केटलोग, भाग १, पृ० ८ प्रश्नव्याकरणम् एतादृशं पूर्वकालेऽभूत। इदानीं तु आश्रव-संवर(ब) लीलावती टीका, पाटन केटलोग, भाग १, पृ०८ एवं इन्ट्रोडक्शन, पंचकव्याकृतिरेव लभ्यते।
-प्रश्नव्याकरण टीका (ज्ञानविमल) प्रारम्भ। (स) प्रदर्शनज्योतिर्वृत्ति, पाटन केटलोग, भाग १, पृ० ८ एवं २५. शकराज्ञो पंचसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतेषु नंद्यध्ययनचूर्णी इन्ट्रोडक्शन, पृ०६।
समाप्ता।। बृहद्वृत्तिटिप्पणिका (जैन-साहित्य-संशोधक, पूना १९:५, क्रमांक
-नन्दीचूर्णि (प्राकृत-टेक्स्ट-सोसायटी)। ५६०), जैन-ग्रन्थावली, पृ० ३५५।
पाठान्तर-सकराक्रान्तेषु पंचसु वर्षशतेषु नन्धध्ययनचूणी समाप्ता।। -जिनरत्नकोश, पृ० २७४
-नन्दीचूर्णि (ऋषभदेव केशरीमल, रतलाम)। १८. जिनरत्नकोश, पृ० २७४।
२६. तम्हि पाहावागरणे अंगे पंचासवदाराई वा व्याख्येयाः परप्पवादिणो य।
-णंदीसुत्तचूण्णि, पृ०६९।।
droidoindidroidroidroid-ad-ordediodidroidroinsaardd- २०४ -6browstoriedroomsdodaridroidroidiariramdar
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org