________________
AMENOMENO
Jain Education International
यतीन्द्रसूरि स्मारकग्रन्थ - परिशिष्ट
शार्दूलविक्रीडितछन्दः
पं. मदनलाल जोशी शास्त्री, मन्दसौर
यः शिष्यान् परिपाति मोहरहितान् योग्यान् स्वपादाश्रितान् । यं वै विश्वविभीषकाः सविनतं देवं स्तुवन्ति प्रभुम् ।। येनेदं निखिलं जगत् सुमहसा संभासते सर्वतः । यस्मै श्रीविदुषे नमन्ति सुजना जीयात्स लोके सुधीः ।।१।। यस्माद्बोधमवाप्य यान्ति च जना धन्यात्मनो मानवाः । यस्य श्रीसुविदः प्रसादकरणात्, स्तुत्यं पदं सर्वथा । । यस्मिन् भान्ति दयादिकाः (हि) सुगुणा व्याख्यानवाचस्पतौ । विश्वस्मिज्यताद् वसत्वथ चिरं सूरिर्यतीन्द्रो हि सः ।।२।।
मोहध्वंसदिवाकरो यतिवरः सज्ज्ञानधर्माम्बुधिः । कारुण्यार्द्रहृदः कवित्त्वकुशलो देदीप्यमानो मुनिः ।। जेता जल्पकपुंगवो जनहितः पीताम्बरीयान् मुनीन् । भाषाकल्पतरुः सदा विजयतां सूरिर्यतीन्द्रो यतिः । । ३ । । वैदुष्यादियमादिभिर्गुणगणैर्विद्वद्वरैरर्चितः । शान्तिक्षान्तिदयादिरत्नसहितो दीप्तो जनाह्लादकः । कृत्याकृत्यविवेचने सुनिपुणः सद्धर्मसंस्थो मुनिः । जैनाचार्यवरः सदा विजयतां श्रीमद्यतीन्द्रः सुधीः । । ४ । ।
मालिनीवृत्तम्
मुनिमहितमुनीन्द्रो मारसंमर्दनेन्द्रः,
सकलगुणगणेन्द्रो धीमतां यः सुधीन्द्रः । विजनकरिमृगेन्द्रः शास्त्रसत्त्वे करीन्द्रः, जयतु जयतु देवः श्रीलसूरिर्यतीन्द्रः ।। ५ ।। सुविनतमुनिवृन्दैः शिष्यवर्गैः सुवन्द्यः । विविधविधिविधानेनाप्तमान्यो वदान्यः || गुरुगुणगणरक्तस्त्यक्तदर्पो विरक्तः । जयतु जयतु देवः श्रीलसूरिर्यतीन्द्रः ॥ ६ ॥ विहितहितसुकृत्यो विश्ववन्द्योऽनवद्यः, निखिलगुणगणानामालयो यः सुनम्यः । रविवि हि सुदीप्तो माननीयो मुनीन्द्रः । जयतु जयतु देवः श्रीलसूरिर्यतीन्द्रः ।।७।।
টট টউটট२८
For Private Personal Use Only
Som Sofra
www.jainelibrary.org