________________
- यतीन्द्रसूरि स्मारकग्रन्थ- आधुनिक सन्दर्भ में जैन धर्म -
३४. सम्मेयसेल-सेत्तुञ्ज-उज्जिते अब्बुयंमि चित्तउडे ।
जालउरे रणथंभे गोपालगिरिंमि वंदामि ॥ १९ ॥ सिरिपासनाहसहियं रम्मं सिरिनिम्मयं महाथूभं । कालिकाले वि सुयित्थं महुरानयरीड (ए) वंदामि ॥ २०॥ रायगिह-चम्प-पावा- अउज्झ-कंपिल्लट्ठणपुरेसु । भद्दिलपुरि-सोरीयपुरि-अङ्गइया-कन्नउज्जेसु ॥२१॥ सावत्थि- दुग्गामाइसु वाणारसीपमुहपुव्वदेसंमि । कम्मग- सिरोहमासु भयाणदेसंमि वंदामि ॥ २२॥ राजउर- कुण्डणीसु य वंदे गज्जउर पंच य सयाई । तलवाड देवराउ रुउत्तदेसंमि वंदामि ॥ २३ ॥ खंडिल - डिंडूआणय नराण हरसउर खट्टऊदेसे । नागरमुव्विदंतिसु संभरिदेसंमि वेदेमि ||२४|| पल्ली संडेरय-नाणएसु कोरिंट-भिन्नमाल्लेलेसु । वंदे गुज्जरदेसे आहाडाईसु मेवाडे ||२५|| एस-किराड विजयपुराईसु मरुमि वंदामि ।
Jain Education International
सच्चउर- गुड्डरायसु पच्छिमदेसंमि वंदामि ॥ २६ ॥ थारा उद्दय- वायड जालीहर-नगर- खेड- मोढेरे । अणहिल्लवाडनयरे वड्डावल्लीयं बंभाणे ॥२७॥ निहयकलिकालमहियं सायसतं सयलवाइथंभणए । थंभणपुरे कयवासं पासं वंदामि भत्तीए ॥ २८ ॥ कच्छे भरुयच्छंमि य सोरट्ठ- मरहट्ठ-कुंकण - थलीसु । कलिकुण्ड-माणखेडे दक्षि (क्खि) णदेसंमि वंदामि ॥२९॥ धारा- उज्जेणीसु य मालवदेसंमि वंदामि । वंदामि मणुयविहिए जिणभवणे सव्वदेसेसु ॥ ३० ॥ भरहाय (म्मि) मणुयविहिया महिया मोहारिमहियमाहप्पा | सिरिसिद्ध सेणसूरीहिं संध्या सिवसुहं देंतु ॥३१॥ Discriptive Catalogue of Mss in the Jaina Bhandars at Pattan-G.O.S. 73, Baroda, 1937, p. 56
३५. तिलोयपण्णत्त, १/२१-२४
[१२८]
For Private Personal Use Only
Grárméri
www.jainelibrary.org