________________
-यतीन्द्रसूरि स्मारकग्रन्थ -आधुनिक सन्दर्भ में जैन धर्म -
समाइसु वा य सुधि भाषणयणाई ।
भव भावओ य तारेइ तेणं तं भावओ तित्थं ॥
(ब) आवश्यकनियुक्ति, ३८२-८४ तह कोह-लोह-कम्ममयदाह-तण्हा-मलावणयणाई । २३. जम्बूद्वीपप्रज्ञप्ति, २।१११ (लाडनूं) एगतेणच्चतं च कुणइ य सुद्धिं भवोघाओ ।
२४. (अ) जम्बूद्वीपप्रज्ञप्ति (जम्बुद्दीवपण्णत्ति), २/११४-२२ दाहोवसमाइसु वा जतिसु थियमहव दंसगाईसु ।
(ब) आवश्यकनियुक्ति, ४५ तो तित्य संघो च्चिय उभय व विसेसणविसेस्सं ॥
(स) समवायांग, ३५/३ कोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था ।
२५. अट्ठावय उजिते गयग्गपए धम्मचक्के य । होई तियत्य तित्थं तमत्थवदो फलत्थोऽयं ॥
पासरहावतनगं चमरुप्पायं च वंदामि - वही, १०३३-१०३६
- आचारांगनियुक्ति, पत्र १८ १०. नाम ठवणा-तित्थं, दवतित्थं चेव भावतित्यं च ।
२६. निशीथचूर्णि, भाग ३, पृ० २४ • अभिधानराजेन्द्रकोष, चतुर्थ भाग, पृ० २२४२ २७. उत्तरावहे धम्मचक्कं, महुर ए देवणिम्मिय थूभो कोसलाए व ११. 'परतित्थिया'- सूत्रकृतांग, १।६।१।।
जियंतपडिमा, तित्थकराण वा जन्मभूमीओ। १२. एवं वुत्ते, अन्नतरो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं
-निशीथचूर्णि, भाग ३, पृ० ७९ एतदवोच-'अयं, देव, पूरणो कस्सपो सङ्की चेव गणी च गणाचरियो २८. वही, भाग ३.१० २४ च, नातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, २९. निस्सकडमनिस्सकडे चेइए सव्वहिं थुई तिन्नि । वेलंब चेइआणि रत्तन्नू, चिरपब्बजितो, अद्धगतो वयोअनुप्पत्तो।
व नाउं रक्किक्किक आववि,' 'अट्ठमीचउदसी सुंचेइय सववाणि - दीघनिकाय (सामञफलसुत्तं), २१२ साहुणो सव्वे वन्देयव्या नियमा अवसेस-तिहीसु जहसत्ति ॥' १३. सर्वापदामम्तकरं निरन्तं सौंदर्य तीर्थमिदं तवैव ।।
एएसु अट्ठमीमादीसु चेइयाई साहुणो वा जे अणणाए वसहीए
___ - युक्त्यनुशासन, ६१ ठिआते न वंदंति मास लहु ।। १४. अहव सुहोत्तारूत्तारणाइ दव्वे चउब्विहं तित्थं ।
-व्यवहारचूर्णि-उद्धृत जैनतीर्थोनो इतिहास, भूमिका, पृ० ५० एवं चिय भावम्मिवि तत्थाइमयं सरक्खाणं ।।
३०. जहन्नया गोयमा ते साहुणो त आयरियं भणंति जहा-णं जइ भयवं -विशेषावश्यक भाष्य, १०४०-४१ तमे आणावेहि ताणं अम्हेहिं तित्थयत्तं करि (२) या चंदप्पहसामियं (भाष्यकार ने इस सूत्र की व्याख्या में चार प्रकार के तीर्थों का
वंदि (३) या धम्मचक्कं गंतूणमागच्छामो ।। उल्लेख किया है।)
-महानिशीथ, उद्धृत, वही, पृ० १० १५. तित्यं भंते तित्य तित्थगरे तित्य ? गोयमा ! अरहा ताव णियमा ३१. श्री पंचाशक प्रकरणम्- हरिभद्रसूरि, जिनयात्रा पंचाशक पृ०
तित्थगरे, तिथं पुण चाउव्यणाइणे समणसंघे । तं जहा-समणा, २४८-६३ अभयदेवसूरि की टीका सहित-प्रकाशक-ऋषभदेव समणीओ, सावया, सावियाओ य ।।
केशरीमल श्वे. संस्था, रतलाम) -भगवतीसूत्र, शतक २०, उद्दे०८, ३२. पइण्णयसुत्ताई-सारावली पइण्णयं, पृ० ३५०-६० बम्बई १६. 'बयसंमत्तविसुद्धे पंचेदियसंजदे णिरावेक्खो।
४०००३६ पहाए उ मुणी तित्थेदिक्खासिक्खा सुण्हाणेण ॥'
३३. अहाव - तस्स भावं णाऊण भणेज्जा-'सो वत्थन्वो एगगामणिवासी __- बोधपाहुड, मू० २६-२७ कूवमंडुक्को इव ण गामणगरादी पेच्छति । अम्हे पुण अणियतवासी, १७. बही, टीका २६।११।२१
तुम पि अम्हेहिं समाणं हिंडतो णाणाविध-गाम-गरागर १८. सुधम्मो एत्थ पुण तित्यं । मूलाचार, ५५७
सन्निवेसरायहाणिं जाणवदे य पेच्छंतो अभिधाणकुसलो भविस्ससि, १९. 'तज्जगत्प्रसिद्धं निश्चयतीर्थप्राप्तिकारणं
तहा सर वाबि-वप्पिणि-णदि-कूव-तडाग-काणणुज्जाण कंदरमुक्तमुनिपादस्पृष्ट तीर्थउर्जयन्तशत्रुजयलाटदेशपावागिरि-1- वही, दरि-कुहर-पव्वते य णाणाविह-रुक्खसोभिए पेच्छंतो चक्खुसुहं २०. दुविहं च हो तित्यं णादब्य दव्यभावसंजुत्तं ।
पाविहिसि, तित्थकराण य तिलोगपूइयाण जम्मण-णिक्खणएदेसि दोण्हं पि य पत्तेय परूवणा होदि ॥
विहार-केवलुप्पाद-निव्वाणभूमीओ य पेच्छंतो दंसणसुद्धिं काहिसि
-मूलाचार, ५६० 'तहा अण्णोण्ण साहुसमागमेण य सामायारिकुसलो भविस्ससि, २१. से भिक्खु वा भिक्खु वा ..... थूभ महेसु वा, चेतिय महेसु वा सव्वापुब्वे य चइए वंदंतो बोहिलाभं निज्जित्तेहिसि, अण्णोण्णतडाग महेसु वा, दह महेसु वा गई महेसु वा सरमहेसु वा ....
सुय-दाणाभिगमसडेसु संजमाविरुद्ध विविध- वंजणोववेयमण्यं णो पडिगाहेज्जा।
घय-गुल-दधि-क्षीरमादियं च विगतिवरिभोगं पाविहिसि ॥२७१६। - आचारोग, २११।२।२४ (लाडनूं) -निशीथचूर्णि, भाग ३, पृ० २४, प्रकाशक-सन्मतिज्ञानपीठ, २२. (अ) समवायांग, प्रकीर्णक समवाय, २२५/१
आगरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org