________________
--यतीन्द्रसूरिस्मारक ग्रन्थ - आधुनिक सन्दर्भ में जैनधर्म - १३. चउविहा ओगाहणा पण्णत्ता, तं जहा-दव्वोगाहणा, भगवतीवृत्ति १/३१०
खेत्तोगाहणा, कालोगाहणा, भावोगाहणा। वही ४/१/१८८ २४. जैन धर्म-दर्शन, डा. मोहनलाल मेहता, पृ. २१४-२१५ १४. गोयमा। दुविहे आगासे पण्णत्ते, तंजहा-लोयाकासे य २५. भगवती १३/४. उदधत-श्रीदेवेन्द्रमनि शास्त्री. जैन-दर्शन अलोयागासे या वही २/१०/१० ।
में आकाश तत्त्व: एक अध्ययन, श्रमणोपासक, अप्रैल १५. आयातचक्खू लोगविपस्सी लोगस्स अहोभागं जाणति उ8 . ७८, पृ. १६ ___भागं जाणति, तिरियं भागं जाणति। आचारांगसूत्र १/२/५/९१ २६. भगवई, आचार्य महाप्रज्ञ, पृ. १३५ १६. जैन-दर्शन का आदिकाल, पं. दलसुखभाई मालवणिया, २७. तंह प्रवाहणो जैवलिर् उचाव-अस्य लोकस्य का गतिर् पृ. २४१-२४२
इत्य आकाश इति होवाच। सर्वाणि ह वा इमानि भूतान्या १७. भगवई, पृ. १३४
काशाद् एवं समुत्पद्यन्ते, आकाशं प्रत्यस्तम् यान्त्या काशोह्य १८. अलोए णं भंते। किखंठिए पण्णत्ते? गोयमा झसिरगोलसंढिए
एवेभ्यो ज्यायान्, आकाशः परायणम्। छान्दोग्योपनिषद् पण्णत्ते ।। भगवती ११/९९
१/८1८,१/९/१ १९. भारतीय सृष्टिविद्या, डा. प्रकाश, पृ-.१०
२८. रोहा! लोयंते य अलोययंते य पुटिव पेते, पच्छा पेते-दो
वेते सासयाभावा, अणाणुपुव्वी एसा रोहा! भगवई, आचार्य २०. व्याख्याप्रज्ञप्ति में आकाश के निम्नलिखित पर्यायवाची
महाप्रज्ञ, १/६/२९६ बताए गए हैं- आकाश, आकाशास्तिकाय, गगन, नभ, सम, विषम,खह, विहायस, वीचि, विवर, अम्बर, अम्बरस,
२९. जैनदर्शन, पं. महेन्द्रकुमार जैन, तृतीय संस्करण, पृ. १३३ छिद्र, शुषिर, मार्ग, विमुख, अर्द, व्यर्द, आधार, व्योम, ३०. सूर्यपरिस्पन्दयुक्ताकाशस्यैव (सूर्यपरिस्पन्दादिभिराकाशस्यैव) भाजन अंतरिक्ष श्याम अवकाशान्तर. अगम. स्फटिक प्राच्यादिव्यवहारोपपत्तौ दिगिति न पृथग्द्रव्यकल्पनम। और अनन्त। व्या. प्र. २/६
यतीन्द्रमतदीपिका, व्याख्याकार, आचार्य शिवप्रप्रसाद
द्विवेदी, पृ. ७८-७९। २१. रत्नशर्कराबालुकापङ्कधूमतमोमहातमःप्रभा भूमयो
घनााम्बुवाताकाशप्रतिष्ठाः। सप्ताधोऽधः पृथुतराः। तत्त्वार्थ- ३१. आचारांगनियुक्ति, ४२/४४, उद्धृत, श्री देवेन्द्रमुनिशास्त्री, सूत्र ३/१
जैनदर्शन में आकाश तत्त्व, श्रमणोपासक, अप्रैल १९७८,
पृ. १९ २२. अट्ठविद्या लोगट्ठिती पण्णत्ता, तं जहा-आगसपतिट्टिते वाते,
वातपट्ठिते उदही (उदधिपतिट्ठिता पुढवी, पुढवीपतिट्ठिता ३२. जैन धर्म-दर्शन, डा. मोहनलाल मेहता, पृ. २१८ तसा थावरा पाणा, अजीवा जीवपतिट्ठिता) जीवा ३३. आगासथिग्गले णं भंते! किणा फुडे? कइहिं वा काएहिं कम्मपतिट्टिता, अजीवा जीवसंगहीता, जीवा कम्मसंगहीता।
फुडे? पण्णवणा १५/५३ स्थानाङ्गसूत्र ८/१४, भगवई १.६.३१०
३४. अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य २३. आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति।
भागरूपत्वात्। भगवतीवृत्ति, २/१४०
D:\GYANMAMAKHANDS.PMS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org