________________
EASE
ta-ana
Sanamas
HACKey CREATION asailosamrakasur
*
PAREE
in .
Marathi
.
अर्चनार्चन
चतुर्थ खण्ड / ४० १९. तच्च द्विविधम् । जीवसम्बन्धमजीवसम्बंधं च ।
-परमात्म प्रकाश, टीका, ११३०॥३३ २०. (क) अजीवकाया धर्माधर्माकाशपुद्गलाः । कालश्च-तत्त्वार्थसूत्र, ५॥१३९
(ख) द्रव्यसंग्रह, मूल १५३५० (ग) प्रवचनसार, १२७ (घ) उत्तराध्ययनसूत्र, ३६।४
(ङ) समवायाङ्गसूत्र, १४९ २१. (क) शुभः पुण्यस्य-तत्त्वार्थसूत्र, ६।३
(ख) पुण्यं शुभकर्मप्रकृतिलक्षणम्-सूत्रकृतांगे शी० ० २,५, १६ पृष्ठ १२७ (ग) मूलाचारवृत्ति, वसुनंद्याचार्य, ५२६ (घ) समवायाङ्गसूत्र, अभय० १ पृष्ठ ५ (ङ) षड्दर्शनसमुच्चय, गुण० वृ० ४७, पृष्ठ १३७ (च) पुनाति, पवित्रीकरोत्यात्मानमिति पुण्यम् ।
-स्थानाङ्गसूत्र, अभयदेव टीका, प्रथमस्थान । २२. (क) पापम् अशुभं कर्म-समवायाङ्ग, अभय० १ पृष्ठ ६ (ख) अशुभपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामः पुद्गलानां च पापम् ।
-पंचास्तिकायवृत्ति, अमृतचन्द्राचार्य, १०८ २३. (क) पाति रक्षति आत्मानं शुभादिति पापम् -सर्वार्थसिद्धि, ६।३ (ख) पात्यवति रक्षति प्रात्मानं कल्याणादिति पापम् ।
-तत्त्वार्थ, श्रुतसागरीयावृत्ति, ६३, (क) जैनदर्शनस्वरूप और विश्लेषण, लेखक-देवेन्द्रमुनि शास्त्री पृष्ठ १९३, (ख) स्थानाङ्गसूत्र, ९ (ग) बोलसंग्रह, भाग ३, पृष्ठ १८२
(घ) नव पुण्णे, ठाणांग, ठाणा ९, २५. (क) समवायाङ्गसूत्र, समवाय, ५
(ख) अध्यात्मसार, १८।१३१ (ग) आवश्यक हरिभद्रीया वृत्ति मल० हेम० हि०, पृष्ठ ८४ (घ) प्रास्रवति प्रविशति कर्म येन स प्रणातिपातादिरूपः प्रास्रवः कर्मोपादान
कारणम्--सूत्रकृताङ्ग, शीला० वृत्ति, २।५।१७, पृष्ठ १२८ (ङ) योगप्रणालिकयात्मानः कर्म आस्रवतीति योग प्रास्रवः । (च) कायवाङ्मनः कर्म योगः । स प्रास्रवः-तत्त्वार्थसूत्र, ६।१-२ (छ) प्रास्रवत्यनेन आस्रवणमात्रं वा प्रास्रवः । पुण्यपापागमद्वारलक्षण प्रास्रवः
राजवार्तिक, १।४।९, १६।२६ २६. (क) बृहद्नयचक्र, मू० प्रास्रव । १५२
(ख) तत्त्वार्थसूत्र, ६।४ (ग) सर्वार्थसिद्धि, ६।४।३२०१८ (घ) वारस अणुवेक्खा, ४७
२४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org