________________
त्रोटकवृत्तम् सततं सुखदा सुतरां मुदिता,
सकला सरला विदुषी विदिता । विनता मधुरा यशसां सरिता, 'उमराव' सती नितरां प्रमिता ।।६।।
मन्दाक्रान्तावृत्तम् सौम्याकारा प्रकटितगुणा वन्दनीया बुधैर्या,
धर्माधारा शशिसममुखाश्लाघनीया सुसभ्या । शक्त्यागारा मधुरवचना शोभनीया च या हि, 'उमा' साध्वी जगति महिता राजते सौम्यभावा ।।७।।
शिखरिणीवृत्तम् क्षमा-शीलोपेता विततसुगुणा प्रीतिसहिता,
कलानामाधारा जनितसुकृता दिव्यचरिता । प्रशस्या धर्मिष्ठा हतमदबला या च मधुरा, सती साध्वी 'उमा' विनयसहिता भाति खलु सा ।।८।।
अनुष्टुपवृ त्तम् उमरावसतीस्तोत्र-मष्टश्लोकसमन्वितम, श्रद्धयेदं पठेत् यो हि, स सौख्यमधिगच्छति ।।९।।
00
आई घड़ी अभिनंदन की चरण कमल के वंदन की
अर्चनार्चन /२
Lin Education International
For Private & Personal Use Only
www.jainelibrary.org.