________________
Jain Education International
उमराव गुणाष्टकम्
साध्वी सुप्रभाकुमारी 'सुधा'
उपजातिवृत्तम्
यशस्विनी या हि सितैर्यशोभिः, शान्ता सुशीला सुखदा च रम्या । मान्या भवतीह लोके, महासती श्री 'उमरावजी ' सा ॥१॥
कथन्न
शार्दूलविक्रीडितम्
या शीतांशु मुखप्रकाशसुभगा विद्याविशाला-प्रिया, शुद्धश्वतसुवेश- दिव्यचरितं कान्तं च यस्या वपुः 1 भालं भव्यतमं प्रदीप्तमतुलं मुग्धच यस्या मनः, साध्वी सा उमरावजी वरसती जीयाज्जगत्यां सदा ||२||
वसन्ततिलकावृत्तम्
पत्युर्वियोगभिगम्य निजं सुयोगं, वैराग्यरङ्ग - रसपूरित-भावनाभिः । जग्राह संयममहो किल या हि देवी, साध्वी सदा विजयता 'मुमरावजी ' सा ॥३॥
मालिनीवृत्तम्
सकलजनमनोज्ञा सर्वदा शान्तिमूत्तिः,
सरसवचनरम्या मूर्तरूपा सुधा या । स्मितवदनसुभव्या माननीया जगत्यां,
जयतु जयतु 'उमा' स्नेहशीला सती सा ॥४॥
तविलंबितवृत्तम्
मधुरकण्ठसुगीतिपरावशा,
विविधवाङ्मयवाचनतत्परा विजयामिह भारत-भारती, प्रियतरा 'उमराव' महासती ||५||
।
For Private & Personal Use Only
आई घड़ी अभिनंदन की चरण कमल के वंदन की
www.jainelibrary.org