SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ பயயோ பயோயே யாயயையாய யோயாயபபயேய யயயாயேயாயேயாயே யயயயயயயயயயயயா शासनसाम्राज्ञी अचलगच्छाधिष्ठायिका, श्री चक्रेश्वरीदेवी स्तुतिः यस्यज्ञानतपक्रियादिकगुणधेणिश्रियाशालिन:. सान्निध्यं कुरुते तिरोहिततनुश्चकश्वरीदेवता । श्री जीराउलि पाश्र्वदेव चरणाम्भोजप्रसादात्भुवि. श्रीमानञ्चलगच्छ एष विदुषां वयश्चिरं नन्दतात् ।। ..--अचलगच्छाधिराज श्री मेरुतुंगसूरिः (सप्ततिका भाष्यटीकाप्रशस्तिः) जिनेश्वगेभ्दासितधर्मरम्यं महाप्रभावा शमितारिवर्ग । चक्रेश्वरीशारदचंद्रवर्णा पायाद्गणं सद्विधिनामधेयं ॥ वंश वीरविभोरभृदिति वहन्वीरत्यर्जितं. मिथ्यात्वादि विपक्षवारणविधौ धर्मोद्यमे चोत्तमे । जातः पूर्वमिहार्यरक्षितगुरुः चक्रेश्वरी देवतां. साक्षात्कृत्य तपोभिरंचलगणं विस्तारयन् भृतले -कविचक्रवर्ति श्री जयशेखरसूरि: (उपदेशचितामणिग्रंथवृत्तिप्रशस्ति:) तत्स्थाने प्रभु मेरुतुंगगणभृद्योऽष्टांगयोगं समा विद्या सम्यवेन सदैव सविधे पद्मा च चक्रेश्वरी । जीरापल्लीजिनेशयक्षकृपयोद्धृतान्श्रुता. वक्तुं वाग्यतिरक्षम: किमुपुनर्मादिग्नरोमंदधीः ।। ....वाचक लावण्यचंद्र गणि चक्केसरि वयणेण वि जाओ विहिपखगणतिलओ -----अचलगच्छेश श्रीभावसागरसूरिः चक्रश्वरी भगवतीविहितप्रसादा: श्री मेरुतुङ्गगुरवो नरदेववन्याः ---श्रीकल्याणसागरसूरिविज्ञप्तिपत्रम घोर तबु तवइ तम तिमिर गज केशरी मासि उपवास परतक्ष चक्केसरी । -गच्छनायकगुरुरास (कविकान्ह ) सार्वशासनभक्तानां विघ्नकोटिनिवारिके। गुणप्राप्ती सहाय्यं त्वं चक्रेश्वरी प्रदेहि मे ॥ ----अचलगच्छाधिपति श्रीगुणसागरसूरि: BARDST9889839839CRABIRDSRDERPRISRDERABADERDERABAD Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy