SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अंचल (विधिपक्ष) गच्छाधिष्ठायिका __ श्री महाकालीदेवीस्तुतिः KUMAR 164 பாதார் காப்பாளர் ஞாயராகப் பாகுளப்பமாஜாப்பாஇனப்பாகுபபயராஜாபமாகயாகாயாகுமராஜாயாரையாக कारागममंत्रमूर्तिरुचिरा विघ्नौघनिर्नासिनी. स्पणाभीष्ट विशिष्ट पौरुषकरी दुतिकात्यायनी । पावापर्वतमौलिनिर्भरलसत्प्रोत्तुंगचैत्यस्थिता. साक्षात्सिधिविधायिनी विजयते काले कलौ कालिका ॥ १ ॥ ___-वाचक लावण्यचंद्र गणि शिष्यास्तस्य गणेशितः श्रुतभृतो तिष्ठंत आचायतां । वैरक्त्याद् गुरुनिग्रहादथमहोपाध्यायतामाश्रिताः । तान्वीक्ष्योग्रतपः क्रियां रचयत पावाद्रि शृंगम्धिता . तुष्टा तुजिनेशशासनसुरी श्री कालिकादाद् वरम् ॥ १ ॥ त्वमार्यतो रक्षित इत्यभिख्यया गच्छस्तवस्ताद् विधिपक्षसंज्ञक चक्रेश्वरी चाहमुझे स्थउद्यते भावत्वकसंघसमृद्धिकारिके ॥ २ ॥ ___-श्री वीरवंशानुकमपट्टावलिः गच्छाधिष्ठायिकां वंदे महाकाली महेश्वरीम् । वाञ्छितार्थप्रदां नित्यं पावादुर्गनिवासिनीम् ।। .. श्रीवर्द्धमानपद्मसिंहधष्ठीचरित्र लालणोऽथ महाकाली पूजयामास भावतः मरीशस्योपदेशेन पाचार्गनिवासिनीम -.श्री अमरसागरमूरि: श्यामाभा पद्मसंस्था वलयवलिचतुर्वा हु विभ्राजमाना. पाशं विस्फर्जमूर्जस्वलमपि वरदं दक्षिणे हस्तयुग्मे बिभ्राणा चापि वामे शमपि कविष भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितस्कृतिरभृतये नः । -आचार दिनकरे. श्री वर्तमानमरिः महाकाली महाशक्तिः शासने समुतेः प्रभोः । महाभक्तिर्गुणप्राप्त्यै. भृयात्प्रत्यूहनाशिनी ।। १ ।।। ___-अचलगच्छेश श्रीगुणसागरपरिः नगदामानगदामा महोराजिराजितरसा तरसा धनधनकाली काली. बताऽवतादनदनसत्रासत्रा ।। ---महाकवि श्री शोभनमुनिः MORG Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy