SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ સૂરિમત્રના પ્રાચીનતમ યંત્રપટની સવિસ્તર વિગતા Jain Education International પ્રસ્તુત ( મુનિશ્રી પુણ્યવિજયજી પાસેથી પ્રાપ્ત થયેલા આ. માણિકયકુજરસૂરિના ) યંત્રના પાંચ વલયની બહાર ફરતુ એક ચક્ર છે, જેમાં ચાવીશ તીથ કરાના નામેા આલેખેલાં છે. ત્યાર પછી પ્રથમવલયમાં લબ્ધિપદો આ પ્રમાણે છે : २ ॐ नमो अहिजिणाणं ४ ॐ नमो सव्वोहिजिणाणं ६ ॐ नमो णंताणंतोहिजिणाणं ८ ॐ नमो भवत्थकेवलीणं १० ॐ नमो चउदसपुव्वीणं १२ ॐ नमो इक्कारसअंगधारीणं १४ ॐ नभो बीयबुद्धिणं १६ ॐ नमो गोयमसामी १ ॐ नमो जिणाणं ३ ॐ नमो परमोहिजिणाणं ५ ॐ नमो अणंतोहिजिणाणं ७ ॐ नमो केवलणं ९ ॐ नमो अभवत्यकेवलीणं ११ ॐ नमो दसव्वीणं १३ ॐ नमो कुबुद्धि ०५ ॐ नमो उग्ग.... [ ए ] सिं सव्वेसिं ( नमुक्कारं ) ( कि) च्चा जमी ं (यं ) विज्जं पउंजामी (मि ) सा मे विज्जा पसिज्जउ ( स्वाहा ) २० પછી ખીજું, ત્રીજું, ચાથું અને પાંચમ એમ ચારે વલ એકની અંદર ખીજું એ પ્રમાણે અનુક્રમે આલેખવામાં આવ્યાં છે. અને તેના પ્રસ્થાનના પાઠ નીચે પ્રમાણે છે. : (२) ॐ नमो भगवओ बाहुबलिस्स पण्हसमणस्स सिझड मे भगवई महइ महाविज्जा ॐ वग्गु वग्गु निवग्गु सुमणसे सोमणसे मह महुरह लिहिलि किलिकिलि ॐ इरिकालि किरिकालि पिरिकालि रिकालि हरिकालि आयरियालि स्वाहा ||२ महा विद्यापीठ ( त्रिभुवन) स्वामिनी अभ्य.... धिष्ठात्री देवी । ३ ॐ इरीयाए किरीयाए जिरीयाए पिरीयाए सिरीयाए हिरीयाए आयरीयाए कालि महाकालि स्वाहा । उपविद्यापीठ । जाय १२००० जात्य धवलकुसुमैर्जतः सन् सारस्वतो यं उपवासं कृत्वा .. सहस्त्रजापेन स्वनविद्यामंत्री ं । (४) ॐ इरिइरिकालि किरिक्षिरिकालि गिरिगिरिकालि पिरिपरिका लि सिरिसिरिकालि हरिहरिकालि आयरीय आयरीयकालि स्वाहा । जाप १००० मंत्रपीठचतुर्थ For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy