SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ | tubedesesesesecbdosasleshsesbobsbieshdebedesbdesedbdesbshsebstessertedeotasedesbdeshdesksbdededbedododedesesiest तेजःपुजसुपूर्णपुष्ण उदयं संदृश्य मातोत्थिता । ऽतो धर्मैकनिधौ सदोदयपुरे ज्ञानोदये होदये ॥ कल्याणे च युगप्रधानपदवो जाता च यातोदयम् । सम्यक् शान्तिसुदान्तिसागरवरं कल्याणमूरि नुमः ॥६॥ विद्यानां व्यसनं विवेक वसनं हंसश्रियांवासनम् । नीतीनां नयनं सुशास्त्रशरणम् सत्कर्मणां कारणम् ॥ तत्त्वानां रसनम् क्षमैकशरणम् न्यायकवादेरणम् । धर्माधर्मविचार चारुचरणम् कल्याण सरि नुमः ॥७॥ श्रीशत्रुजयतीर्थदर्शन हीतम् भद्रावतीतो वजन् । नेतारौ मममेति भेरवरवात् ज्ञात्वा तयोर्नाशनम् ॥ संघप्राणद वर्द्धमानभवनं, पद्म च योऽपालयत् । तं शान्तं सुखसर्व सार सरसं कल्याणसूरि नुमः ॥८॥ श्री कल्याणाष्टकं प्रोक्तं कलाप्रभकलाधिना । ये पठंति नरामक्त्या तत्कल्याणः प्रसीदति ॥९।। 60 अचलगच्छाधिपतिदादा श्रीगौतमसागरसूरीश्वराणामष्टकम् - पू. आचार्य श्रोगुणसागरसूरीश्वरः मरुभूम्यां हि जातो यः पालीपुयां महायशाः । बाल्ये गुलाबमल्लाख्यो, योगीशं तमहं स्तुवे ॥१॥ धीरमल्लः पिता यस्य, माता क्षेमलदेव्यभूत् । शासनोद्यतं सूरिं, पावनं तमहं स्तु वे ॥२॥ यतिरचलगच्छस्य, तत्रागात् देवसागरः । गन्तुं तेन सहेच्छन्तं, मुमुक्षु तमहं स्तुवे ॥३॥ । । Tाय अत्याध मौसमधि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy