SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 要 कोलाडा जन पुण्यकार्मणहृतो वाढारदेश व्रजन । नानीङ्गाङ्गणनव्य नामिलवने श्रीकोडनोऽवातरत् ॥ क्रीडासाधन धर्ममूर्तिपदकम् क्रोडेविधाय स्थितः । तत्क्रीडाकमलाव क्रोडन शिशुं कल्याणसूरिं नुमः काशीतो दिवसेन सोनककृतं नाकागरामन्दिरम् । गत्वैव नम भोः स्वभावरसिक ! तस्मिन् तथा कुर्वति ॥ भो । धर्म लभतामिमं शुभवताम् देवं चयोऽवादयत् । तं वंदे सुजनोपकारनिपुणम् कल्याणसूरिं नुमः ॥२॥ श्री कल्याणसागरसूरीन्द्राणामष्टकम् पं० रामावध पांडेय भूजस्थ: पवनस्य व्याधिभवनं राड़ राह भारो मलः । देशान्तात् समवाप्य मान्यभिषजैः त्यक्तोविचिन्त्यागमैः ॥ झूलापालन आस्य मन्त्रितजलैः सज्जीकृतो येन सः । तं सर्वज्ञ समम् दयाम्बुधिनिधिम् कल्याणसूरिं नुमः ॥३॥ जैनाजैनसशब्दनीतिजलधिः स्याद्वादमुद्रा विधिः । मन्त्राणां च निधि विवेकपरिधिः सत्कर्मणां सेवधिः ॥ योगस्यासन धारणावधि सुधीः सुरीशमन्त्रप्रधीः । मिद्धेरस सागरं गजहरिम् कल्याणसूरि नुमः बुद्धयामन्थनदण्डलोडिततमस्वात्मैव दुग्धाम्बुधिः । स्याद्वादं समवाप्य रत्ननिकर जातो जगद भाजनम् ॥ जिह्वायां च सरस्वतीं मनसि भो देवास्तथा ज्ञानगाः । देहे यस्य च सर्वसिद्धिनिकरस्तं त सूखियै नुमः ||५|| શ્રી આર્ય કલ્યાણ તમસ્મૃતિ Jain Education International ॥१॥ For Private & Personal Use Only 11811 www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy