SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ दादा-श्रीकल्याणसागरसूरिस्तुत्यष्टकम् म -- अचलगच्छाधिपति पू० आचार्य श्रीगुणसागरसूरीश्वर शिष्या ___मुनिश्री महोदयसागरजो 'गुणबाल' (अनुष्टुपछंदः) लोलपाटकजन्माऽपि, लोलो नाऽभूत्कदाऽपि यः । कल्याणसागरं सूरि, तं स्तुवेऽहं मुदा सदा ॥१॥ 'ना' पूर्व नीगंमीलाभ्यां, संस्कारो यस्य वै कृतः। कल्याणसागरं सरि, तं स्तुवेऽहं मुदा सदा ॥२॥ अपि पोडशवर्षों य, आचार्यपदमाप्तवान् । कल्याणसागरं सूरि, तं स्तुवेऽहं मुदा सदा । ॥३॥ (४) महाकाल्या महादेव्या, सान्निध्यं यस्य वै कृतम् । कल्याणसागरं सूरिं, तं स्तुवेऽहं मुदा सदा ॥४॥ (५) वाताऽऽतों भारमल्लो हि, भूपतिर्येन बोधितः । कल्याणसागरं सूरिं, तं स्तुवेऽहं मुदा सदा (६) प्रतिमाया मुखाद्येन धर्मलाभः प्रदापितः ।। कल्याणसागरं खरं तं स्तुवेऽहं मुदा सदा ॥६॥ दादा-युगप्रधानेति, गीयतेऽद्याऽपि यो जनैः । कल्याणसागर सरि, तं स्तुवेऽहं मुदा सदा ॥७॥ गच्छोऽचलाऽभिधानोऽयं, नीतो येन 'महोदय'म् ।। कल्याणसागर सूरिं, तं स्तुवेऽह मुदा सदा ॥८॥ इति स्तुतोऽयं शिवसिन्धुसूरिः, गुणाब्धिशिष्येण महोदयेन । करें-त्रि-शून्य-द्वय(२०३२) विक्रमाब्दे, तनोतु नृणां शिवसौख्यराशिम् ।।९॥ (७) 2 શ્રી આર્ય કદયાહાગૌતમ સ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy