SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [५] anteenthsbhcherhorthatbharattishth thehtashaaseeddhishthbhabhttsbsthaadast कच्छे जानपदे प्रसिद्धनगरे, श्रीभूजसंज्ञे गता नाकं संयमकीर्तिसंचययुतास्तान्भद्रपादान्स्तुवे ॥१०॥ कल्याणाब्धि सुरद्रपुष्प-सदृशाः श्रीगौतमाब्धीश्वरा स्तत्पादाब्जमरन्द-पान-रसिकाः श्रीमद् गुणाब्धीश्वराः । तत्पट्टे च गुणोदयाब्धिगुणिन: कल्याणदाः प्राणिनाम् । सर्वे मुखिरा जयन्तु कृतिनां कल्याणसिद्धयै सदा ॥११॥ सौहार्देन कलाप्रभाब्धिकृतिनां साहित्यसंसेविनाम् कल्याणाब्धिगुणस्तुति विरचिता "श्रीवीरभद्राब्धिना" । भव्या भद्रगुणालयाः स्तुतिमिमां नित्यं पठन्तो जनाः कल्याणस्य परम्परामनुपमां सद्यो लभन्तां मुदा ॥१२॥ [ अनुष्टुप्-वृत्तम् ] क्षेमवार्धेरिदं स्तोत्रं शांताक्रुझे हि गुम्फितम् । बाणे-त्रि-शून्यं-नेत्राब्दे [ २०३५ ] राधे शुक्ले सुपर्वके । शिववार्धरिदं स्तोत्रं प्राणिनां कुशलं सदा । यावच्चंदश्च सूर्यश्च तनोतु वसुधातले ॥ (५) पंचम्याम् । . . ७ વિથ્વિ આર્ય કલ્યાણા ગૌતમ સ્મૃતિi As . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy