SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ sothshobdesesbsodeseseseseshsbsterdsbseshshdedededeshsbsese sestackedashoesfesthddashathshobhsbidesfestartoobsoobshutosboboteoboor नित्यं ध्यानरतं सुमंत्रजपनेऽत्यंतं स्थिरं संततम् नालस्यं जिनशासनोन्नति पथे तान्भद्रपादास्तुवे ॥४॥ लोकानां जिनधर्मबोधनिरताः सद्वाञ्छका ज्ञानदाः शिष्याणां श्रुतबोधदाननिपुणाः साधुत्वरक्षाकराः । जीवानां शुभचिन्तका मुनिवराः सधैं गुगैर्भूषिताः ये ख्याता जिनशासनेशिवकरे तान्भद्र पादान्स्तुवे ॥५॥ गो-पायोधि-रसाब्ज वत्सरतमे [ १६४९ ] राधेऽथ शुक्ले गुणे ख्यातेऽन्वर्थकनाम-राजनगरे संघाग्रहेणादरात् । गच्छेशो वर-धर्ममूर्ति मुनिपः सूरेः पदं दत्तवान् येभ्यः षोडशवत्सरे शुभदिने तान्भद्रपादानस्तुवे ॥६॥ वातव्याधि नितान्त-पीडित--तनुः कच्छाधिपं भूरिशः शक्ता नैव चिकित्सितुं समभवन् ते श्रेष्ठवैद्या अपि । आचार्य प्रवरान् शिवाब्धिसुगुरून् आहूय भूपोऽवदत् तेषां मन्त्रजलेन रोगरहितः राजाऽभवत् सर्वथा ॥७॥ आग्रायां कुरपाल-सोन-सहजौ देवालयस्थापका वाहूयाकथयन्नरेश-यवनो दुष्टात्मभिः प्रेरितः । देवश्चद् युवयोश्चमत्कृतिकरस्तद् दृश्यतां सत्वरम् नो चेद वामपि देवमूर्तिसहितौ भक्ष्यामि मोक्ष्यामि न ॥८॥ इत्याकर्ण्य वचो विचारचतुरो कल पाणपूरीश्वरान् तौ गत्वाऽवदताम् समं व्यतिकरं श्रुत्वा च सूरीश्वरै- । दत्तं मूर्तिमुखेन "धर्मलभनं" स्वाशीर्वचः संम्फुटम् श्रुत्वा स यवनाधिपोऽतिचकितोऽनंसीद् गुरून् तान्स्तु वे ॥९॥ सिद्धीलागिरिचंदिरपामि-तके [ १७१८ ] संवत्सरे वैक्रमे यक्षांके विमले दिने सितदले मासाश्विने शोभने । (४) त्रयोदश्याम् इत्यर्थः । OF Tયકલયાણl ગોલન સ્મૃતિ ગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy