SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ testerdasesestaseshotshdeseeneshotshdantestashoesedesesesedestobestdesksksksesedesekdeshotsbsechoteboostestosashutoshseskosh पितृभ्यामर्पितस्तस्मै सानंदः सह तेन यः । कच्छदेशे समागाद्धि सुभाग्यं तमहं स्तुवे ॥४॥ कुर्वन् यः पठनं पुयां मोहमद्यां समागतः । यतिदीक्षां गृहीत्वाऽभू त्सखेदः तमहं स्तुवे ॥५॥ वैराग्यं बिभ्रता येन साधुत्वं स्वीकृतं वरं । तपः संयमलीनोऽभू दत्कृष्ट स्तमहं स्तुवे ॥६॥ स तं बोधदाता यः कृत्वा चैरागिणो बहून् । विधाता साधु साध्वीनां, योभवत्तमहं स्तुवे ॥७॥ अचलगच्छनाथोऽभूत् सूरिं!तमसागरः ।। मम महोपकारीयो, गुणाब्धिस्तमहं स्तुवे ॥८॥ me परमपूज्यअचलाच्छाधिपति कच्छ-हालारादि-देशोद्धारकाः विशुद्ध संयमिनः क्रियोद्धारका दादा साहेब श्रीगौतमसागरसूरीश्वराः तेषां पूज्यानां स्तुतिः ---- परमपूज्य अचलगच्छाधिपति प्रकांड विद्वान्-आशुकवि-प्रगुरुदेव आचार्य देव श्रीगुणसागरसूरीश्वराणां प्रांतेवासि मुनिराज श्रीवोरभद्रसागरः अनुष्टुभ् छन्दः) राजते मरुदेशेऽथ पालीद्रङ्गोऽस्ति पुङ्गवः । तस्मिन्पुरे समासाताम् क्षेमला-धीरमल्लकौ ॥१॥ शून्यं द्वि नद धात्रीके' "गुलाबो''ऽजनि तद् गृहे । बाण द्वि नीधि भूम्येदे दुष्कालोऽभूद् भयंकरः ॥२॥ देवसागर योगीन्द्रो विहान् वसुधातले । गुलाबस्याऽति पुण्येन संप्राप्तः पालिपाटके ॥३॥ तस्य मातापितृभ्यां तु दुर्भिक्षस्य च कारणात् । देवांभोधि- यतीन्द्राय डिम्भकः स समर्पितः ॥४॥ नंभो वेर्दै निधि क्षोण्यां' माहिमे नगरेऽथ सः। वैशाखशुक्लैकादश्यां यतिदीक्षामधारयत् ॥५॥ Sિ શ્રી સાઈકચાલ્યોગોnણ સૃતિગ્રંથ १ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy