SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जिनशासननभोमणीनाम् अचल (विधिपक्ष) प्रवर्तकानाम् श्रीआयरक्षितसूरीणामष्टकं - मुनि कलाप्रभसागर: ॥१॥ ॥२॥ ॥३॥ ॥४॥ जिनशासनमार्तडाः शुद्ध चारित्रपालकाः आर्यरक्षितम्रोशाः विधिमार्गप्रकाशकाः श्रेष्ठिद्रोणात्मजान् वदे शास्त्रपारङ्गतान् गुरून् । आर्यरक्षितसूरीशान, शासनोन्नतिकारकान् आर्यरक्षित सूरीन्द्रैः बोधिताः वसुधाधिपाः ।। सन्निधीकारिता देव्यो, मंत्रयंत्र प्रभावकैः क्रियाकलापधारिभ्यो, मया नित्यं कृतोऽब्जलिः । आर्यरक्षितसूरिभ्यो, नमो मेऽस्तु दिवानिशम् । आर्यरक्षितमरिभ्यो, विधिपक्ष प्रवर्तितः । तेभ्यो महोन्नति प्राप्तो जैनधर्मो महीतले आर्यरक्षितसूरीणां प्रभावोऽतिप्रवद्धितः । यशोधनादयस्तेषां अभूवन्श्रावकाः वराः लोकाः श्रद्धान्विताः आसन् , आर्यरक्षितरिषु । श्रद्धा भक्ति समायुक्तः तेष्वहं नितरां नतः आर्यरक्षितम्ररीशाः गच्छांचलस्य नायकाः ।। रक्षन्तु शासनं श्रेष्ठ, सन्तु मे सुखदाः सदा गुणाब्धिसूरयः सन्ति, तद्वंशे गच्छनायकाः । तत्पदाब्जद्विरेफेन रचितंचाष्टकं मुदा ॥५॥ ॥६॥ ॥७॥ ॥८॥ ।९॥ DE A આર્ય કુદ્યાગોલમસ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy