SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ સ્તુતિ વંદનાએ Jain Education International ܒܫ आद्याञ्चलगच्छेश्वराणां श्री आर्यरक्षित सूरीन्द्राणाम् अष्टकम् अचलगच्छाधिपति प० पू० आचार्यदेव श्रीगुणसागरसूरीश्वरजी म. सा. मरुभूमिस्थदंत्राणा नाम ग्रामस्य वासिनः । द्रोणाभिद्यनाट्यस्य, पुत्ररत्नं सदा स्तुवे सलावण्या गुणागारा, शीलालंकारशालिनी । देदीदेव्यभवन्माता, यस्य तं गुणं स्तुवे शिथिलाचारिणोर्वाणीं निशम्य जयसूरिणः । कुमारो गोदृहो बुद्धो, लब्धदीक्षं हितं स्तुवे शास्त्रं पठन् विरुद्धं तं ज्ञात्वाचारं विरागवान् गुरूं पृष्ट्वा महात्यागी, ह्यभूतं मुनिपं स्तुवे सीमंधरप्रभोर्ज्ञात्वा महान्तं पावके स्थितं । चक्रेश्वरी महाकाली, पद्मावती तं atafवा महेभ्यं हि भांडशालि यशोधरं । बहून्प्रवोध्य शास्त्राज्ञा, स्थापिता येन तं स्तुवे साधु-साध्यः कृता येन सहस्रशः प्रचारकाः । युगप्रधान रं तं, विद्यामंत्रालयं स्तुवे विधिपक्षाद्यगच्छेशं धार्यरक्षितसूरिपं । गुणान्विसूरि गच्छेशोऽहं तद्वंश्यः सदा स्तुवे 卐 स्तुवे શ્રી આર્ય કલ્યાણ નોતમસ્મૃતિગ્રંથ Cont १ For Private & Personal Use Only ॥१॥ ॥२॥ 11311 11811 11411 ॥६॥ ॥७॥ ॥८॥ છે www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy