SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ se decksteddestoeste de dades dos estosteste de dadestestostestostestuestosteste tedadedestestadestoste dodadostoso de sedoso desteste testostestestostested सर्वत्र शोकस्य साम्राज्यमभूत् । अग्नि संस्कारसमये श्री वर्द्धमानशाहस्य पुत्रेण श्रीजगडूशाहेन पञ्चसहस्रमुद्रा उच्छाल्य दानं कृतम् । भुजनगर्याः सङ्घन अट्ठाईमहोत्सवः सम्पादितः । श्रीमदमरसागरसूरीणामुपदेशाद ग्निसंस्कारस्थले भव्यस्तूपनिर्माणमभूत् । अस्या महात्माविभूतेः स्मरणमस्माकं सर्वेषांकृते प्रेरक वलसमर्पकं अस्ति । विविधस्थलेषु गुरुमन्दिरेषु श्रीमतां कल्याणसागरसूरीश्वराणां गुरुभूर्तयः प्रतिष्ठापिताः सन्ति । धन्या वलु महान्तो लोक पूज्याः श्री कल्याणसागरसूरीद्राः। श्रमजिनेश्वरपदाब्जयुगे स्वकीयं, स्वान्तं समहितधिया विनिवेश्यनित्यम् । तच्छाशनस्य भृशमुन्नतये प्रथस्य, कल्याणसागरवरा स्त्रिदिवं प्रयाताः ॥ १ ॥ प्रौढप्रतापपमिनिष्ठितदिव्यतेजः, स्फारोमिषकातसुकृत्यवरस्य तस्य ।। कल्याणसाग गणीश्वरपादपझे, भूयांसि सन्तु विनतानि नमांसिनूनम् ।। २॥ अह पन्नरसहिं ठाणेहिं, सुविणीए त्ति वुच्चई। नीयावती अचवले, अमाई अकुऊहले ।। अप्पं च अहिक्खिवई, पबन्धं च न कुवई । मेत्तिज्जमा णो भयई, सुयं लद्धं न मज्जई ।। न य पावपरिखेवी, न य मित्तेसु कुप्पई । अप्पियस्साऽवि मित्तस्स, रहे कल्लाण भासई ।। कलहडमरवज्जिए, बुद्धे अभिजाइए । हिरिमं पडिसलीणे, सुविणीए त्ति वुच्चई ।। - उतराध्ययन सूत्र ११/१०-१३ આ પંદર કારણેથી મનુષ્ય સુવિનીત કહેવાય છે? (१) २ नम्र व्यवखार ४रे छे, (२) भय५१, (3) सभायापी (स२१), (४) अतूडसा (13थी इ२ २७ना२, (५) पोता- नानी भूसने ५९५ २ ४२ छ, (६) 14 (४ाय)नी वृद्धि ४रे તેવી પ્રબંધને કરતું નથી, (૭) સર્વ સાથે મિત્રભાવને ભજે છે, (૮) શાસ્ત્ર ભણીને અભિમાન ४२त नथी, (८) पानी उपेक्षा ४२ते! नथी, (१०) भित्रा ५२ १५ नथी ४२ती, (११) मप्रिय એવા મિત્રનું એકાંતમાં પણ કલ્યાણકારી બેસે છે, (૧૨) કલહ ઈત્યાદિ ક્રિીડાનું વર્જન કરનાર, (3) ज्ञानयुत, (१४) मानहान, (१५) सयभनी ooratो भने सभी खायछे - ते सुविनीत डेवाय छे. એક સ્ત્રી આર્ય કયાણ ગૌતમસ્મૃતિગ્રંથ ન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy