SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ w♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠न [33] चातुर्मास - परम्पराः जैनाचार्याः प्रतिवर्षं चातुर्मासिकेषु दिवसेषु कस्मिन्नप्येकस्मिन् स्थाने स्थिरतां कुर्वन्ति । तदनुसारमेव श्रीमन्तः कल्याणसागरसूग्योऽपि सं. १६८३ वर्षे मुन्दराग्रामे, सं. १६८४ वर्षे अ. धोईग्रामे, सं. १६८५ वत्सरे भद्रेश्व• तीर्थे, सं. १६८९ तमे हायने पालनपुरे, सं. १६९० वर्षे अहम्मदाबादे, सं. १६९१ वर्षे भुजनगरे, सं. १६९२ तमे हायने स्वाखरग्रामे, सं. १६९३ वर्षे मुन्दराग्रामे, सं. १६९४ माण्डव्यां सं. १६९५ राधनपुरे, सं. १६९६ खेरकग्रामे, सं. १६९७ वर्षे बीकानेर नगरे, सं १६९८ वर्षे जैसलमेरपत्तने, सं. १६९९ तमे संवत्सरे बाडमेर - गत्वा ततो नगरपारकरे चतुर्मासानकुर्वन् । ततः परं जालोरं ( राजस्थाने ) प्राप्ताः । तत्र महामारी व्याप्ताऽभूत् सा चाचार्याणां प्रभावात् प्रशान्ता । सं १७०० तमे वर्षे जालोरे, सं. १७०१ वर्षे जोधपुरे, सं. १७०२ बर्षे उदयपुरे, सं. १७०३ हायने जोटाणायां, सं. १७०४ तमे माण्डले, सं. १७०५ वर्षे खम्भात् नगरे, सं. १७०६ वर्षे सुरतनगयाँ, सं. १७०७ तमे हायने नवसाय, सं. १७०८ वत्सरे जम्बुसरे, सं. १७०९ वत्सरे भरुच (भृगुकच्छ)नगरे, सं. १७९० वर्षे गोधरा ( पंचमहाल ) नगरे, सं. १७११ वर्षे वडनगरे, सं. १७१२. हायने ऽहम्मदावाद नगरे, सं. १७१३ तमे वर्षे सादडीस्थले, सं. १७१४ वर्षे नांदलाईग्रामे, सं. १७१५-१६ वर्षयोश्च पाटणे वर्षावासानकार्षुः वाय नश्वर देह त्यागश्च अहोरात्रं जिनशासनमेव जीवन सर्वस्वं मन्यमानाः पूज्या आचार्यवर्या अस्मिन् समये वार्धक्य - वशादात्मानं मित्र विज्ञायान्तिमसमय कच्छप्रदेशस्यैव पावानायां भुवि व्यत्यापयितुकामास्तत्र प्रस्थिताः । सं. १७१७ तमे वत्सरे भुजनगर्यामेव चातुर्मासमकुर्वन् । तत्रैवामरसागरसूरिभ्यो गच्छ सम्प्रदायाम्नायान् प्रदाय किच्च वृद्धेभ्यो महोपाध्याय श्रीरत्नसागरेभ्योऽपि कतिपया आम्नाय विद्याः प्रदत्तवन्तः । आचार्यवर्याणां शरीरमिदानीं जर्जरीतमिवाभवत् । प्रायः ७५ पच्चसप्तति वर्षपर्यन्तं तैरुग्रा विहार। आदताः । अस्मिन् वयसि ते जीवनस्यान्तिमं समयं जानानाः सततं जागरिताः सन्तो मनसि पूर्ण समाधिमावं घृत्वैवावर्तन्त । प्रान्ते १७१८ तम वत्सरस्य आश्विन शुक्ल त्रयोदश्यां सूर्योदय समयेऽन्तिमं श्वासं विमुच्यास्मात् संसारान्महाप्रयाणं विद्दितवन्तः । શ્રી આર્ય કલ્યાણૌતપ્તસ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy