SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ [30]utteseakisterestedigestseeseteststoreseasesesessesksesbhotossesettesetsettesesetsetteservefeobidesheet विहिता, तेष्वेव दिवसेषु च सूरिवर्याणामनुज्ञा सम्प्राप्य सङ्घपतिभ्यां तत्र तीर्थ सं. १६५० तमे वत्सरे नृतनानां जिनमंदिराणां निर्माणाय खातसुहूर्तमाचरितम् । अस्मिन् सधे ३२ द्वात्रिंशल्लक्षमितकारीणाम् व्ययोऽभवत् । यात्रां विधाय परावर्तमानौ वर्धमान-पद्मसिंह-शाहबांधवौ भूपतेराग्रहेण जामनगरमागत्य वसतिमकुर्वताम् । तदानीं ताभ्यां सह पञ्चसहस्रखंख्याला ओसवाला अपि वसतिमकाए । इमौ बान्धवौ तत्र मन्त्रीपदे नियुक्तौ । कच्छप्रदेशे विलारा धर्मप्रचारश्च सं. १६५२ तमे वर्षे सूरिवरा जामनगरं समुपागतास्तदा रायसिंहशाह नागङामहाभागेन शत्रुञ्जयतीर्थस्य 'छ'री-पालकसवः समायोजितः । यस्यां यात्रायां द्विलक्षमितकोरीणां (मुद्राणां) व्ययः कृत्तः । यात्रानन्तरमाग्रहपूर्वक जामनगरे श्रीसूरीणा वर्षावासः कारितः । ततः परं गिस्तारीतीथे तथा सौराष्टे विहृत्य सं. १६५३ वत्सरस्य वर्षावास प्रमासपट्टणे विधाय सं. १६५४ तमे वर्षे कच्छस्य मुख्ये भुजनगरे समागताः । तत्र वातरोगाक्रान्तं कच्छस्य महारावश्रीभारमलं (प्रथम) मन्त्रितेन जलेन रोगमुक्तं व्यदधुः । प्रतिबोध प्राप्तजैनधर्मानुरागं दधानेन राज्ञा पर्युषणपर्व दिवसेषु समग्रेऽपि कच्छप्रदेशेऽष्टदिवसपर्यन्तमहिंसापालनस्योद्घोषणा कारिता । प्रसन्नेन राज्ञा सूरिवर्याणा-मुपदेशानुसारं 'राजविहार' नाम्ना जिनालयो निर्मापितः । राज्ञा स्वीये राजभवने यस्मिन् पट्टके सूरिवरा उपवेशिता तत् पट्टकमद्यापि भुजनगरस्यांचलगन्छीयोपाश्रये विद्यमानमस्ति । स. १६५४ तः १६६७ तम-वर्ष पर्यन्तमाचार्य चरणैः कच्छपदेशेषु विहृत्य ७५ पुरुषेभ्यस्तथा १२७ महिलाभ्यः परमपवित्राः दीक्षाः प्रदत्ता: किञ्च त्रयोदश प्रतिष्ठाः कारिताः । एवं कच्छ पदेशन्य भूमौ श्रीमद् भिः भूयांस उपकारा विहिताः । भुजमांडवीस्था जिनालया अपि श्रीचरणानां प्रेरणयैव निर्मिताः । सं. १६६८ तम वर्षस्य श्रावणशुक्लपंचम्यामाचार्याणामुपदेशात् तथा पद्मसिंहशाहस्त्र भार्यायाः कमलादेव्याः प्रेरणयोक्ताभ्यां बंधुभ्यां जामनगरे महोत्सवपूर्वक द्वासप्ततिजिनालयवतो महतो जिनालयस्य शिलान्यासो जातः । अस्य जिनालयस्य निर्माणाय षट्शत कर्म कराः शिल्पकारा सन्नद्धा आसन् । सं. १६६९ तमे वर्षे श्रीसूरयः स्वकीयानां वृद्धगुरूणां पू. आ. श्रीधर्म मूर्तिसूरीणा वन्दनाथ पालनपुरं प्राप्तास्तथा गुरुदेवैः सहव वर्षावासं स्थिताः । तत्रंत्यशासकस्य विनत्या કહીએ* મ ગ્રાઆર્ય કથાણાગોત્તમ સ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy