SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ ochrostostatistiabetestock desktoobseekhta.ketartseitesh desesepsikseenetstakesh settibtechtentistictsheredecheshthstock F२८] अस्मिन् सधे सर्वप्रथमं गजोपरि स्थापितो दुन्दुभिस्तथा द्वितीये गजे दोधूयमानेो ध्वजो जिनशासनस्य संघस्य च यशोगाथां गायन्तावभूताम् । ततः पर गजा अश्वाः, सहस्त्राः सुभटाश्चलन्ति स्म । तदनु भगवतः श्रीशान्तिनाथप्रभोः सौवर्ष्या प्रतिमयाऽलङकृतः रत्नाद्यैर्जटितो रौप्यमयो रथो-यस्मिन् जिनालयस्य रचना बिहिताऽऽसीत्-प्रचलति स्म । ततः परमाचार्याणां सुवर्णमयी पुस्तकशिबिका, गजोपरि स्थितौ सङधपती, आचार्यादिमुनिवरास्तथाः श्रावकश्राविका ब्रजन्ति स्म । एष एव क्रमः प्रतिदिन स धस्य यात्रायाः व्यराजत । विभनाभासस्तन्निवारणं च एकस्मिन् दिवसे यात्राया विश्राभो भादरवानद्यास्तटेऽभूत् । देवसिकपतिक्रमणानन्तर प्रहरमात्रा निशा व्यतीता तदा सर्वेऽपि संस्तारकपौरिसी कृतवन्तः । दिवसस्य श्रान्तिमपनेतु सर्वे निद्राधीनाअभूवन् । अद्यतनी निशा भयकये वाऽवभासते स्म । मध्याय रात्री प्रबुद्धाः सूविराः श्रीकल्याणसागरसूरिमहाराजाः, भैरवयुगलस्य ध्वनि श्रुत्वा चिन्तातुराः सञ्जाताः । दृष्टं तदा युगलमिदं संयपत्योः पटभण्डपस्योपरि निविष्टमासीत् । अयं वनिः सडघस्य कृते भाविनं विघ्न संसूचयति स्म । अत एवाचार्यपवरैगच्छाधिष्ठायिकायाः श्रीमहाकालिकायाः स्मरणं विहितं, शीघ्रमेव प्राचीकटत् गच्छाधिष्ठाथिका । तस्या एव सङधपत्योर्मरणान्त कष्टं तद्वारणविधानं चाकलितम् । द्वितीयेऽहनि सूरिवराणामाज्ञया सधपती पौषधं नीत्वा सूरिभिः सह चलितु प्रवृत्तौ । संवीक्ष्य च तौ हस्तिपकाः कुपिताः सन्तो जैनसाधूनां विषये कत्सितं जल्पितुमारब्ध!: । प्ररं यात्रिणो दर्शकाश्च सडघपत्योविनयमाज्ञापालनं च वीक्ष्य नतमस्. । अभूवन् । एवमग्रे व्रजति सइन्धे एकां हस्तिनी वीक्ष्य सधपतियुगलं यार...नुपविशति स्म स हस्ती मदोन्मतः संवृतः । इतस्तत आहि य स वृक्षाणां सङ्कुलायां वीथ्यां गतस्तत्र च वृक्षाणां मध्ये निरुद्धत्वात् भूयसा कालेन वशं प्राप्तः । अनया रीत्या सू रिवराणां समयसूचकतया सङ्घपत्योपरि समापतितं मरणान्तं कष्ट निवृत्तम् । आचार्यश्रीणां प्रभावकेनैवविधन नेतृत्वेन सर्वेऽपि जिनशासने श्रद्दधाना आनंदतुंदिलतां प्राप्ताः । इत्थं स्थाने स्थाने जिनशासनपताको धूवषानाः भक्त्याराधनादिभिः स्वानि जीवनानि धन्यानि सम्पादयन्तः सर्वे यात्रिका निर्विनतापूर्वकमेकमासानन्तरं श्री श जयतीर्थ प्राप्ताः । चतुविधेन संधेन साकं तीर्थाधिराजश्रीशत्रुज यस्य नायकस्य देवाधिदेव श्री आदिनाथप्रभूणां यात्रा च મિ શ્રી આર્ય ક યાણ ગૌતમ સ્મૃતિ ગ્રંથ કહીએ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy