SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुणांः प्रौढप्रतापशालिनां विद्वद्वर्याणां अचलगच्छाधिराजानाम् : परमपूज्य श्रीकल्याणसागरसूरीश्वराणाम् जीवन सौरभम् ( -डॉ. रुद्रदेव त्रिपाठी चारित्रप्रवणाः परार्थधिषणा दिव्यास्तपोभूषणा, विद्यादानचणा निजार्थकृपणाः सन्मार्गसम्मार्गणाः । लोकं चक्रमणाः सदार्तशरणाः कारुण्यपूर्णक्षणा आचार्याः सुगुणा जयन्ति सगणाः कल्याणसूरीश्वराः ॥ प्रादुर्भाव: परमा पवित्रा भारतवसुन्धरा भूयो भूयो भूमंडलमण्डनायमानान् सकलजीवकरुणाकरणपरायणान् निखिलदुर्ज्ञानान्धकारनिवारणतत्परान् कर्मठान् सतत साधनाप्रवणान् मुनिपुङ्गवान् प्रसूय महतीमुपकारपरंपरां प्रस्तौति । तेष्वेव परमपूज्याः श्रीकल्याणसागरसूरयोऽप्येके महान्तस्तपोधनाः प्रौढप्रभावधराः प्रतिभाधना अभूवन् । विक्रमस्य सा सप्तदशी शती सा चोत्तरगुर्जरप्रदेशस्य भूमिस्तच्च । 'वढियार' क्षेत्रं स च महातीर्थ श्रीशङ्केश्वरस्य परिसरस्थो 'लोलोडा' ग्रामः किल सर्वथा सौभाग्यभाजो यत्र त्रयस्त्रिंशदुत्तरषोडशमिते वत्सरे आषाढशुक्लपक्षे गुरुवासरे गुरुवर्याः श्रीमन्तः कल्याणसागर सूरयः श्रेष्ठिनः श्रीनानीगं महोदयस्य पुत्ररूपेण श्रीमत्या 'नामिलदे' मातुर्गर्भात् प्रादुरभूवन् । पारिवारिकहर्षावर्षासिक्ता सकलाऽपि धरित्री तदानीं ग्रीष्मातपपरितप्ताऽपि प्रसूतिकष्टानि सोद्वाऽपि प्रसवानन्तरं सुखितेव सुधावर्षक-मेघराजमिव पुत्ररत्नमवलोक्य चिरं प्रसन्नेवावालोक्यत । तदानीं दिशः प्रसन्नाः, सरितः गभीरनीरपूराः, प्रकृतिः शालपरिधाना, साधवश्चातुर्मासतपः साधनाथ दत्तावधानाश्चावर्तन्त । जन्मोत्सवो नामकरणं च एवंविधे सर्वतः समुल्लसिते जगतीतले भगवतो जिनेश्वरस्य परमयाऽनुकम्पया प्रथमस्य पुत्रस्य मुखदर्शनेन नितान्तं मोदमावहन्तौ पितरौ श्रीनामिलदेवी-श्रीनानींगमहानुभावौ यथाचित्तं यथावित्तं यथाकुलं च परिवारिकैः सह पुत्रजन्मोत्सवं संपादितवन्तौ । मातुरङ्के तेजस्विनं शिशुं दृष्ट्वा सर्वेऽपि तौ प्रशंसन्ति स्म । तस्य च शिशोर्दीर्घमायुराकांक्षन्ति स्म । यथासमयं ज्योतिर्विदपि समाहूतः । परंपरानुसारं सत्कृत्य च तं जातस्य जातकस्य ग्रहस्थिति बोधयितुं नामकरणसंस्कारविधिं च कर्तुं प्रार्थयताम् । तदनुसारमेव तदिने कुंडल्यां गुरुः केन्द्रगतः स्वराशिस्थश्चाभूत् । मिथुनराशौ चंद्रमसः स्थितिरासीत् । પણ શ્રી આર્ય કલ્યાણokસ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy