SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ अचलगच्छाधिपतिपरमपूज्याऽऽचार्यदेवश्रीगुणसागरसूरीश्वरविरचितम् जङ्गमयुगप्रधानदादाश्रीकल्याणसूरीश्वर संक्षिप्त जीवन चरित्रम् - अचलगच्छाधिपति पू. आ. श्री गुणसागरसूरीश्वराः कोठारापुरि प्रोत्तुंगे, भूरिप्रासादमंडिते । प्रासादे त्रिजगत्पूज्यं, शान्तिनाथं जिनं स्तुवे ॥१॥ प्रणम्य जिनदेवांश्च, गुरून्विघ्ननिवारकान् । कल्याणसागराऽऽचार्यचरित्रं लघुकं ब्रुवे ॥२॥ गुर्जरान्तर्वढीयारे, 'लोलाड़ा' इति संज्ञके । ग्रामे धान्यादिसमृद्धे, श्रेष्ठिवरस्तदाऽभवत् ॥३॥ नानींगस्तस्य भार्याऽभूद्वर्या नामीलदेविका । स्वप्ने दृष्टस्तयोद्गच्छत्सूर्यः सत्पुत्रसूचकः ॥४॥ गुणाग्निरसचन्द्रे वै, संवत्सरे हि वैक्रमे । सिताषाढद्वितीयायां, साऽसूत भासुरं सुतम् ॥५॥ कोडनाख्यः क्रमेणाऽसौ, संजातः पंचवार्षिकः । धर्ममूर्तिस्तदासूरि, रागान्महाप्रभावकः ॥६॥ जिनपूजां विधायाऽऽशु, व्याख्यानेऽगात्समातृकः । सूरेरकोपविष्टोऽसौ, देशनान्ते सुलक्षणः ॥७॥ शीर्षन्यस्तमुखपट्टि-र्वीक्षितः सूरिणा मुदा । ज्ञात्वा महानुभावं तं प्रोक्ता तज्जननी तदा ॥८॥ त्वत्पुत्रो भविता भद्रे, शासनस्य प्रभावकः । तस्मात्त्वं देहि मे बालं, शासनोन्नतिहेतवे ॥९॥ साऽवम्भाग्यवती सा स्यात्सूरिभ्यो दीयते यया । स्वपुत्रः किन्तु बालस्य पिता विदेशकं गतः ॥१०॥ पुत्रदाने स्वतंत्रानाऽहं तेनाऽऽगच्छतु पिता । अष्टमवार्षिको दीक्षायोग्यो भवेद्विचार्य च ॥११॥ विधिपक्षाधिपोऽन्यत्र, विजहार महामनाः । धर्मदानोपकारं हि, कुर्वन्पृथ्वीतले भृशम् ॥१२॥ काले समागतः सूरि-लोलाड़ाग्रामकं पुनः । नत्वा सूरिं च व्याख्यानं श्रुत्वा बालो विराग्यभूत् ॥१३॥ भाग्यवतः पितुर्मातुराज्ञां लात्वा हि कोडनः । सूरेः सार्धं गतो ग्रामाद्ग्रामं वैराग्यवान्सुधीः ॥१४॥ धवलाब्धपुरे दीक्षा, दत्ता बालस्य सूरिणा । नागड़ामाणकलालकृतवर्यमहोत्सवा ।।१५।। . शुभसागरनामाऽभूत्सूरेः शिष्यो नवाब्द कः । कृतयोगो बृहदोक्षा, जग्राह पादलिप्तके ॥१६॥ शास्त्राभ्यासरतो नित्यं, समिति गुप्तिसादरः । तपः संयमलीनोऽसौ, विशिष्टगुणवानभूत् ।।१७॥ - कांटीयामंगलशिना, कृते महामहोत्सवे । घस्रेऽक्षयतृतीयाऽऽख्ये शास्त्राणां पारगामिने ॥१८॥ .. षोड़शवार्षिकायाऽस्मै, गुणिने विदुषे मुदा । प्रदत्तममदावादे, सूरिणाऽऽचार्यसत्पदम् ॥१९॥ कल्याणसागरः सूरिस्तदाऽभून्मुनिशेखरः । तदुन्नतीच्छया शिष्यौ, स्वकीयात्रुपकारिणा ॥२०॥ 5) શ્રી આર્ય કયાહાગૌતમસ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy