________________
स्फुटीकृतम् । समनन्तरकाले परपीडाविवर्जनरूपं इत्यपि सन्दर्भसारः संजातः । वस्तुतः विश्वस्य हिंसाविरोधकर्म अहिंसायाः सामूहिकसमुद्घोषः धार्मिक प्रवत्तंनासु ईश्वरनश्वरयोः अन्तरतमचेतनासंजातः । न केवलं मानसिकस्तरे अपितु कर्मस्तरे तले अहिंसायाः न केवलं वैचारिकपक्षः अपितु अहिंसा पुण्यस्य प्रथमा भित्तिरिति सिद्धान्तितम्। आचारकल्पः प्रमुख विन्दुरूपेण निदानायितः । सर्वत्र वस्तुतः अनेन प्रत्यक्षकर्मणि प्रायोगिकस्तरे वा अहि- सर्वदा च कालदृष्टया परिस्थितिरेव अहिंसाया । सायाः प्रतिफलनं स्पष्टतरं नाऽभूत् । सिद्धान्तरूपेण नियामिका प्रतीयते । अस्याः महत्वं प्रतिष्ठापितम् । तथापि व्यवहारे
जैननये तु अहिंसा विशेषनीतित्वेन अंगीकृता। का सम्यकरूपता नोपलब्धा । अतः अभ्यासनिमित्तं
ज्ञानाधिकारे ज्ञयत्वाधिकारे चारित्राधिकारे च कश्चित् दार्शनिको विधिः परिकल्पितः । योगशास्त्रे
- अहिंसा परिणामस्वरूपिणी एका आधारशिला। अहिंसा यमरूपेण (अहिंसा-सत्यास्तेय-ब्रह्मचर्य-परि
शुद्धिप्रकरणे इयमेव नियन्त्रिका । अतएव हिंसानिग्रहाः यमाः-योग सूत्र २/३०) परिगणिता।
र्वचने प्रथमतः 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' ___ अपरन्तु "सर्ववर्णानां स्वधर्मानुष्ठाने परमपरि- (उमास्वाति-तत्त्वार्थसूत्रम्-७/८.) इति प्राणव्यमितं सुखम्" (अश्वलायन धर्म सूत्र २.१.२२) इति परोपणस्य प्राधान्यं दत्तम् । प्राणपर्याये भावप्राणवचनव्याख्यानपुरःसरं अहिंसातत्वविनिश्चये मध्य- द्रव्यप्राणभेदो विनिश्चितः । हिंसायाः कारणकोटिषु काले काचित् विप्रतिपत्तिः व्यवहारकलापम् अवा- विषयकषायादीनाम् अन्तर्भावो विहितः । स्वहिंसारुणत् । आत्म-देश-समाज-रक्षादृष्टया अहिंसामुर- परहिंसा-प्रकारद्वये हिंसाया विभागः कृतः । हिंसारीकृत्य विचारः प्रवर्तितः । अहिंसा तत्वे रक्षातत्वं व्यापारे 'हिंस्य-हिंसक-हिंसा' इति स्तरत्रयं निर्णीसन्निविष्टम्। रक्षातत्वस्य ऐकान्तिकशुद्धपक्षः तम् । भावहिंसायां द्रव्यहिंसायां वा कषाय एव मूल अहिसानिर्यासे अन्तर्भावितः । अतएव आचारसंहि- भित्तिरिति निर्धारितम् । अयं च कषायः प्रवृत्ती 12 तायां "मित्रता" अहिंसार्थमलंकृतवती । इयं मित्रता प्रमादः अथवा आविलता इत्यपि विनिश्चितम् ।। यथा भावात्मिका तथैव आचारात्मिका । दृष्टिभेदे अहिंसाया विधेयात्मकपरिसरे प्रधान्येन दया अहिंविप्रतिपत्तिमाशंक्य हितमात्रबुद्धि पुरस्कृत्य सार्थयामखीकरोति । दयापदेन द्रव्यदया-भावदयाअहिंसानिर्वचनं विहितम् । आचारसंवलिता इयं स्वदया-परदया-प्रभृतयः प्रतिपाद्यन्ते । तथापि सैद्धामित्रता कल्याणमित्रता नाम्ना परिचिता । तथापि तिकपक्ष-व्यवहारपक्षयोः समन्वये कचित् विच्युतिः
कर्मनिरूपणे अहिंसासिद्धान्तस्य दृढ़ता न स्फुटतरा। अहिंसातत्त्वे असामञ्जस्यमुपस्थापयति । हिंसाया | अतः परकाले सिद्धान्तेऽस्मिन् "समता" परिपोषक- निषेधात्मक व्यापारे हि सर्वत्र गुरुत्वं दृश्यते । सर्व
क. निषेधात्मक व्यापारे हि सर्वत्र गुरुत्वं दृश्यते । सर्वरेखारूपेण मार्ग निरदिशत् । व्रतधारायां तु अहिंसा तोभावेन हिंसाया न्यूनीकरणमेव अहिंसाया प्रायोयथा विधेयात्मिका तथैव निषेधात्मिका आसीत् । गिकतत्त्वमिति सिद्धान्तितम् ।
प्रचलितासु धार्मिकपरम्परासु रुचिवैचित्र्यात् आधुनिककालेऽस्मिन् अहिंसा न केवलं । अहिंसा प्रीतिप्रधाना दयाभावापन्ना च उपलभ्यते । दयापर्याये अपितु त्यागधर्मे सन्निविष्टा। अहिंसाया मूलतत्त्वे प्रीतिप्राणता लनवद्यकलारूपेण त्यागोऽत्र न संसारत्यागः । किन्तु स्वार्थत्यागः । मानविकसद्भावस्य उद्घोषिकाऽभवत् । तत्र च अहमर्थस्य परिधिपरिसरे यावत् दुष्प्रवृत्तिपरित्यागः। जीवमात्र दया आचारस्य मौलिकी अनुक्रमणी विमर्शविशेषे इयमेका मानसिकी स्थितिरूपेण संजाता । अहिंसाया आध्यात्मिक पक्षः धर्मप्रचारस्य चित्रिता, पुनश्च सत्यस्य अधिष्ठाने अहिंसाया स्वआदर्शोऽभवत् । अयमादर्शः जीवमात्रस्य अधिकार रूपं विशदीकृतम् । धार्मिकक्षेत्रे नैतिक जीवने च । ३३२
चतुर्थ खण्ड : जैन संस्कृति के विविध आयाम
४.
साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ
Jain
on International
ivate
Perso