________________
पं० माणिकचंद्र शिवलाल शहा, कुंभोज रचित सपादशतकद्वय परमात्मस्तोत्र १०९
वृत्त-आर्या आत्मस्वभावभूतः, समस्तभावान्तर-परिग्रह-रहितः।
. शुद्धनयो निरवद्यो, ज्ञानघनो पुद्गलास्पृश्यः ॥ २४ ॥ भूतार्थेनाभिगतः सततविविक्तो निरस्तसम्मोहः।
शद्धस्वभाव-नियतः स्वकर्मफलचेतनाशून्यः ।। २५ ।। आदानोज्झनशून्यो, विश्रान्त-समस्त-विकल्प-व्यापारः ।
सकलनयपक्षाक्षुण्णः सर्वनयपक्ष-परिहीनः ।। २६ ।। अगुरुलघुगुणपरिणामो, विलीनमोहः स्वभावनियतश्च।
सप्तभयविप्रमुक्तश्चेतयिता रागरस-रिक्तः ॥ २७ ॥ सम्यक-स्वपरविवेकः, सम्भव-परिवजितः परिच्छेत्ता।।
अस्खलित-विमल-भावोऽकम्पप्रवृत्त-निर्मलाऽलोकः ॥ २८ ॥ सकलपुरुषार्थसारः, परानपेक्षः सर्वलोकपति-महितः ।
___चितपरिणमन-स्वभावः प्रौढविवेको जगच्चक्षुः ।। २९ ॥ निश्चितस्वपरविवेकः, स्वपरपरिच्छेदकः परंज्योतिः ।
परमः परमविशुद्धष्टकोत्कीर्णो विविक्तात्मा ॥ ३०॥ दुर्नयपक्षाक्षुण्णश्चात्मानुभवानुभाव-विवशश्च ।
शुद्धस्वभाव-महिमा, प्रशमरसश्चित्-प्रकाशरूपश्च ।। ३१ ॥ यो नियतवृत्तिरूपो, धीरोदात्तः स्वरूपविश्रान्तः ।
_ अर्थक्रियासमर्थो, निखिलरसान्तर-विविक्तश्च ॥ ३२ ॥ चैतन्य चमत्कारः, प्रतिभासमयो विशद्ध-परिणामः ।
स्वरसाभिषिक्त-भुवनः, सर्व-विशुद्धश्च निष्कांक्षः ॥ ३३ ॥ अन्तः-प्रकाशमानः, परिचित-तत्त्वः स्वरस रभस कृष्टः ।
अतिसूक्ष्म-चित्-स्वभावः, सकलव्यक्तः स्वतंत्रश्च ।। ३४ ।। पर्यायाऽसंकीर्णो, भंगविहीनः स्वरूप-निष्ठश्च । परद्रव्याऽसंपृक्तो
विचित्रभावस्वभावश्च ॥ ३५ ॥ वृत्त-शार्दूलविक्रीडितम् चिन्मुद्रांकित-निविभागमहिमा, दृग्ज्ञप्तिरूपः प्रभुः ।
__ चैतन्यामृतपूरपूर्ण-महिमा, चैतन्य-रत्नाकरः । नैष्कर्म्य-प्रनिबद्धमुद्धत-रसो भ्रश्यद्विशेषोदयः।
निर्भेदोदित वेद्यवेदकबलं श्चिन्मात्रशक्तिः परः ।। ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org