________________
१०८ ० जगन्मोहनलाल शास्त्री साधुबाद ग्रन्थ
अकम्प - भूमिकालाभः, यतिः परमनिःस्पृहः ।
ज्ञानवैराग्य सम्पन्नः, स्वयंवेद्योऽति निश्चलः ।
संयतो ज्ञायको मुक्तो, धीरः संवेदकः पुमान् ॥ १० ॥ हानोपदानशून्यकः ।
लब्धवर्णः स्वतः सिद्धो विश्वज्ञेय प्रकाशकः ॥ ११ ॥ भेदविज्ञान-मूलकः ।
ज्ञानभूतो जगत्साक्षी,
प्रतिबुद्धः स्वयंबुद्धः क्षीणममोहश्च शाश्वतः ॥ १२ ॥ विवेचकः ।
अनेकान्तमयी मूर्तिभिन्न-धाम्नो
सर्वभावान्तरध्वंसी, विमुक्तः समयः शिवः ॥ १३ ॥ भूतार्थदर्शी भूतार्थः, सम्यग्दृष्टि रखण्डितः ।
अवबोधधनो व्यक्तश्चिदुच्छल -निर्भरः ॥ १४॥ शद्ध - चिद्धनसागरः |
नीरूपो भगवान्देवः,
विज्ञाता निर्ममो द्रष्टा, ज्ञानोद्योतश्चिदन्वयः ।। १५ ।।
द्रव्यत्वेनाभिसम्बद्धो,
आत्मतृप्तोऽनपायी यो, जितमोहो जितेन्द्रियः ॥ ९ ॥
सार्वः शुद्धनयायत्तः प्रत्यग्ज्योतिरनाकुलः । नित्योद्योत ज्ञेयज्ञायक उत्तमः ।
सर्वभावान्तरध्वंसी,
ज्ञानोद्योतः स प्रत्यक्षो, भेदभाव विनाशकः ।
अमोघज्ञानसामर्थ्यः,
उपादेयोऽसाधारणलक्षणः ॥ १६ ॥
ज्ञानात्मा ज्ञानभूतश्च कर्ममोक्षनिमित्तकः ।। १७ ।।
अतिनिर्मलचिन्मात्रो, ज्ञानदर्शन लक्षणः ॥ १८ ॥ संवेद्यः परमेश्वरः ।
समस्तसंग निर्मुक्तः, पुराणो निर्विकल्पकः ॥ १९ ॥ भावको ज्ञान-निर्वृतो, निश्चलत्वमुपागतः ।
भाव्यो ज्ञानमयीभूतस्तत्त्ववेदी निरास्रवः ॥ २० ॥
आदिमध्यान्त-निर्मुक्तः स्वभावोद्भासकः कृती |
Jain Education International
उदात्तचित्त अपूर्णश्चिन्मात्रश्चेतको विभुः ॥ २१ ॥
अनन्तो नियतोऽनन्तः पृथग्-नित्यव्य स्थितः ।
त्रिस्वभावोऽनुभूत्यात्मा ज्ञानज्योतिरमेचकः ॥ २२ ॥
स्वात्मारामः परात्मा च निजबोध-कलाबलः ।
सम्यग्दृगात्मशक्तिर्यो, नित्यव्यक्तोऽति निस्तुषः ॥ २३ ॥
For Private & Personal Use Only
[ खण्ड
www.jainelibrary.org