________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
७. सर्व शब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते ।
८. योग सूत्र १ / १ सूत्र व्या० भा०, पृ० १ ।
C. क्लेश कर्म विपाकाशयपरिपन्या चित्तवृत्तिनिरोधः ।
१०. अनयोर्दयोरेकाग्रनिरु द्वयोर्भू म्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति ।
११. द्रष्टृस्वरूपावस्थितिहेतुश्चित्तवृत्तिनिरोधः ।
१२. " जो जुजदि अप्पाणं णियभावे सो हवे जोगो" । १३. "क्लेश कर्म विपाकाशय परिपत्याचित्तवृत्तिनिरोधः" | १४. "स्थितिहेतुश्चित्तवृत्तिनिरोधः ।
१५. अविद्याक्षेतरेषामप्रसुप्ततनुविच्छिन्नोदाराणाम् ।
१६. अत्राविद्यादयो मोहनीय कर्मण औदयिक भाव विशेषाः । १७. पृथक्कवितर्क सूक्ष्म क्रियाप्रतिपाति व्युपरत क्रियानिवृत्तीनि ।
ध्यान के चार भेद इस प्रकार हैं-
(१) पृथक्त्ववितर्कस विचार, (२) एकत्ववितर्क अविचार, (३) सूक्ष्म क्रियाप्रतिपाति, (४) व्युपरत क्रियानिवृत्ति । १८. यशोविजयकृत योगसूत्रवृत्ति सूत्र १/१७, १८, पृ० ७ ।
१६. योगबिन्दु, कारिका ४२० ।
- व्या० भा० १/२, पृ० ६
३६८ | सातवां खण्ड : भारतीय संस्कृति में योग
- त० ० पृ० १० 1
,
- यो० सू० /१/११ सूत्र, भो० पृ० ११ । - यो० वा०, पृ० १३ ।
- नियमसार, गाथा १३६, पृ० ११८ । - त० वै०, पृ० १० ।
- यो० वा०, पृ० १३ । —-यो० सू० II/४ ।
- यशोविजय वृत्ति |
- त० सू०, ६-४१ ।
www.jainelibrater
25