________________
HHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHI
म ममममम
साध्वीरत्नपुष्पवती अभिनन्दन ग्रन्थ
(झ) पूयादिसु गिरवेक्खो जिण-सत्थं जो पठेइ भत्ती। (ख) चित्तावत्थाणमेवा वत्थुम्मि, छउमत्थाणं झाणं । कम्ममल सोहणठंसुय-लाहो सुहयरो तस्स ।।
----ध्यानशतक, गाथा ३ -कातिकेयानप्रेक्षा, ४६२ (ग) ध्यानं तु विषये तस्मिन्नेक प्रत्यय संतितः । ७७. चारित्रसार, पृष्ठ ४४; पक्ति ३
-अभिधान चिन्तामणिकोष, आचार्य हेमचन्द्र, ७८. (क) मूलाचार, गाथांक ३६३
१/४८
(घ) चित्तस्सेगग्गया हवई झाणं । (ख) प्रच्छन्न संशयोच्छित्य निश्चित-दृढनाम वा । प्रश्नोऽधीति प्रवृत्त्यर्थत्वादधीतिरसावपि ।।
-आवश्यकनियुक्ति, १४५६
(ङ) यत्युननिमेकत्र नैरन्तर्येण कुत्रचित । अस्तितर -अमगार धर्मामृत, ७/८४
ध्यानमत्रापिक्रमोनाप्यक्रमोऽर्थतः । (ग) पंचविहे सज्झाए पण्णत्ते, तं तहा-वायणा,
-पंचाध्यायी, उत्तरार्ध, ८४२ पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा।
(च) एकाग्र ग्रहणं चात्र वैयग्र्यविनिवृत्तये । व्यग्रं हि -स्थानाङ्ग, ५/२२०
ज्ञानमेवस्याद् ध्यानमेकाग्रमुच्यते । (घ) वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ।
-तत्त्वानुशासन, ५६ -तत्त्वार्थसूत्र 8/२५ (छ) चित्त विक्षेपत्यागो ध्यानम् । (ङ) भगवती सूत्र, २५/७
-सर्वार्थसिद्धि, ६/२० ७९. धवला, पुस्तक सख्या ६, खण्ड ४, भाग १, गाथा ६१. यथामानसिकं ध्यायमेकान निश्चलं मनः ।
....
८०. स्थानाङ्ग सूत्र, अध्याय ४ गाथा ३
दृष्टां वर्जयतो ध्यानं वाचिकं कथितं जिनः॥ ८१. आवश्यकनियुक्ति, ६१
-लोकप्रकाश, ४२१-४२२ ८२. आवश्यकनियुक्ति, ६८
६२. भारतीय योगसाधना में ध्यान ८३. (क) उत्तराध्ययन सूत्र, अध्ययन २६, गाथा २८
लेखक-राजीव प्रचंडिया, एडवोकेट, तुलसी प्रज्ञा, (ख) बहुभवे संचियं खलु सज्झाएण खणे खवई।
____अंक ११-१२, फरवरी-मार्च, १९८२, पृष्ट ६७ -चन्द्रप्रज्ञप्ति ६१
६३. उत्तराध्ययन सूत्र, ३०/४ ८४. सज्झाए वा निउत्तेण सव्वदुक्खविमोक्खणो।
६४. (क) तत्त्वार्थसूत्र, ६/२० -उत्तराध्ययन सूत्र, २६/१० (ख) मूलाचार, ३६० ८५. भगवती आराधना, मूल, गाथा संख्या १०४ ६५. (क) भगवती सूत्र, २५/७/१३ ८६. तिलोयपण्णत्ति, अधिकार संख्या १, गाथा ५१
(ख) आर्तरौद्रधर्मशुक्लानि -तत्वार्थसूत्र, 8/२८ ८७. सर्वार्थसिद्धि, अ०६, सू० २५, पृष्ठ ४४३
(ग) भगवती आराधना मूल, १६६६-१७०० ८८. आत्मानुशासन, श्लोक १८६
(घ) अनगारधर्मामृत, ७/१०३/७२७ ८९. 'स्वाध्याय : एक उत्कृष्ट तप लेखक-राजीव ९६. (क) तत्रात बाह्याध्यात्मिक भेदात् द्विविकल्पम् । प्रचंडिया, एडवोकेट, स्वाध्याय प्रेमी स्मृति अंक
-चारित्रसार, १६७, १७०, १७२/३ (जयगुजार मासिक) अक्टूबर-नवम्बर १९८०, चतुर्थ (ख) भगवती सूत्र, १५/७/१४५-१४६-१४७-१४८ अध्याय, पृष्ठ ८७
(ग) ज्ञानार्णव, २५ ६०. (क) "एकाग्रचिन्तानिरोधोध्यानम् ।........
(घ) महापुराण, २१/३१
-तत्त्वार्थसूत्र, ६/२७ (ङ) द्रव्यसंग्रह, ४८ १०८ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
SEE
www.jainel
HJ
RE