________________
साध्वीरत्न पुष्वती अभिनन्दन ग्रन्थ
TAITritiiiiiiiiiiiiiiiill
(ख) व्यापदि यत्कियते तद्व यावृत्त्यम् ।
(ख) आचार्योपाध्याययतपस्विशैक्षग्लानगणकुल संघ-धवला, १३/५,४,२६/६३/६
साधु मनोज्ञानाम् । -तत्त्वार्थ सूत्र, ६/२४ (ग) तेषामाचार्यादीनां व्याधि परीषहः मिथ्यात्वाधु
(ग) धवला, १३/५,४,२६/६३/६ पनिपाते प्रासुकौषधिभक्त पान प्रतिश्रय पीठ
(घ) भावपाहुइ, टीका, ७८/२२४/१६ फलक संस्तरणादिभिर्धर्मोपकरणस्तत्प्रतीकारः
(ङ) दशविधे वेयावच्चे पण्णत्ते, तं जहा-आयरियसम्यक्त्व प्रत्यवस्थापनमित्येवमादि वैयावृत्त्यम् ।
वेयावच्चे, उवज्झायवेयावच्चे थेरवेयावच्चे, बाह्यस्पौषधभक्तपानादेरसंभवेऽपि स्वकायेन
तवस्सिवेयावच्चे, गिलाणवेयावच्चे, सेहवेयावच्चे प्रलेष्मसिंघाणकाद्यन्तर्मलापकर्षणादि तादानु
कुलवेयावच्चे, गणवेयावच्चे, संघवेयावच्चे, कुल्यानुष्ठानं च वैयावृत्त्यमिति कथ्यते।।
साहम्मियवेयावरचे ? --राजवात्तिक, ९/२४/१५-१६/६२३/३१
-स्थानाङ्ग सूत्र, १०/१७
(च) से कि वेयावच्चे ? वेयावच्चे दसविहे पण्णत्ते, (घ) जो उवयरदि जदीण उवसग्ग जराइ खीर
तं जहा......"से तं वेयावच्चे। कायाणं । पूषादिसु णिरवेक्ख वेज्जावच्चं
-भगवती सूत्र, २५/७/१४२ तवो तस्स ॥
(छ) औपपातिक सूत्र, २० -कार्तिकेयानुप्रेक्षा, मूलगाथा ४५६
७५. (क) तत्त्वार्थ सूत्र, ५/२१ (ङ) कायापीडा दुष्परिणामव्यूदासार्थ कायचेष्ट्या
(ख) जैनधर्म में तप । स्वरूप और विश्लेषण द्रव्यान्तरेणोपदेशेन च व्यावृत्तस्य यत्कर्म
-लेखक-मुनिश्री मिश्रीमल जी महाराज, तद्वं यावृत्त्यं । -चारित्रसार, १५०/३
पृष्ठ ४४०-४४१ (च) अनगार धर्मामृत, ७/७०/७११
७६. (क) सुष्ठ आ-मर्यादया अधीयते इति स्वाध्याय । (छ) गुणवद् दुःखोपनिपाते निरवद्येन विधिना तद
-स्थानाङ्ग अभयदेववृत्ति, ५/३/४६५ पहरणं वैयावृत्त्यम् ।
(ख) अज्झयणम्मि रओ सया-अज्झयणं सज्झाओ -सर्वार्थसिद्धि, ६/२४/३३६/३
भण्णइतम्मि सज्झाए सदा रतो भविज्जति । (ज) जैन-धर्म में तप : स्वरूप और विश्लेषण
-दशवकालिक, जिनदासचूर्णि, २८७ लेखक-मुनिश्री मिश्रीमलजी महाराज, पृष्ठ (ग) स्वाध्याये-वाचनादो। ४२२-४२३
-दशवकालिक हरिभ० वृत्ति, २३५
(घ) स्वस्मैहितोऽध्यायः स्वाध्यायः । ७३. (क) उत्तराध्ययन सूत्र, २६/३
-चारित्रसार, १५२ (ख) स्थानाङ्ग सूत्र, ५/१
(ङ) स्वाध्यायस्तत्त्वज्ञानस्याध्ययनमध्यापनं स्मारणं (ग) ताए एवं विहाए एक्काए (वेज्जावच्च जोगजुत्त
च।
-चारित्रसार, ४४ दाए)। -धवला, ८/३, ४१/८८/१०
(च) अनगार धर्मामृत, ७/८२ (घ) वैयावृत्त्यकरस्तु स्वं परं चोदरतीतिमन्यते ।
(छ) बारसंगं जिणक्खादं सज्झायं कथितं बुधः । -भगवती आराधना, मू० व वि० ३२६/५४१
-मूलाचार, ४४ ७४. (क) गुणधीए उवज्झाए तवस्सिसिस्से य दुब्बले । (ज) अगगबाहिर-आगम-वायण-पुच्छणाणुपेहा-परियट्टण साहुगणे कुलसंघे समणण्णे य चापदि ।
धम्मकहाओ सज्झाओ णाम । -मूलाचार गाथाङ्क, ३६०
-धवला, १३/५,४,२६ तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०७