________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
C. सामवेदपूर्वाचिक, १/११/१० १०. मुण्डक उपनिषद्, १ / १ / ८ ११. देवाद्विज - गुरुप्राज्ञ
तपोमानस मुच्यते । - श्रीमद्भगवद् गीता, अध्याय १७
१२. (क) जैनधर्म में तप : स्वरूप और विश्लेषण
- लेखक - मुनिश्री मिश्रीमल जी महाराज, पृ० १४५. (ख) जैन आचार: सिद्धान्त और स्वरूप
- देवेन्द्र मुनि शास्त्री
(ग) धर्म दर्शन : मनन और मूल्यांकन
-- देवेन्द्र मुनि शास्त्री
१३. (क) आचारांग सूत्र, १/४ / ३ (ख) उत्तराध्ययन सूत्र, ३८ / ३५ (ग) उत्तराध्ययन सूत्र, २०/६ (घ) दशवेकालिकसूत्र, १०/७ (ङ) सोहओ तवो । - आवश्यक निर्युक्ति, १०३ (च) विसयकसाय विणिग्गह भावं काउण झाणसिज्झीए - वारस अणुवेक्खा, गाथा संख्या ७७, १४ (क) सर्वार्थसिद्धि, ६/६/४१२/११, (ख) कर्मदहनात्तपः ।
राजवार्तिक, ६ / १६ /१८/६१९ / ३१ (ग) तत्त्वसार, ६ / १८/३४४
(घ) कर्म मलविलय हेतोर्बोधदृशा तप्यते तपः प्रोक्तम् । - पद्मन न्दिपंचविंशतिका, अधिकार संख्या १,
श्लोक संख्या ८, (ङ) जम्हा निकाइयाणऽवि कम्माण तवेण होइ निज्जरणं ।
-नव तत्त्वप्रकरण, ११, भाष्य ६०, देवगुप्तिसूरिप्रणीत ।
(ख) संयममारांहतेण तवो आराहिओहवेणियमा । - भगवती आराधना, मूल, ६/३२ (ग) संजमहीणो य तवो जइवरइ णिरत्ययं सव्वं । - शीलपाहुड, मूलगाथा ५
(घ) सम्मदिट्ठिस्सवि अविरदस्स ण तवो महागुणो होदि । - मुलाचार, गाथा ९४०
१६. (क) बारस - विहेण तवसा णियाण- रहियस्स णिज्जराहोदि - कार्तिकेयानुप्रेक्षा, १०२ (ख) तपसा निर्जराश्च । – तत्वार्थ सूत्र, ९/३ (ग) कायमणोवचिगुत्तो जो तवसा चेट्ठदे अणेयविहं सो कम्मणिज्जराए विपुलाए बट्टदे मणुस्सोत्ति - राजवार्तिक, ८/२३/७/५८४
(घ) तपसश्च प्रभावेण निर्जीर्णं कर्म जायते । — न्यायविनिश्चय, मूल, ३ / ५४ / ३३७ (ङ) जेणहवे संवरणं तेण दुणिज्जरणंमिदि जाणे । - बारस अणुवेक्खा, ६६ मोक्खो संवरहीणस्स होइ
(च) तवसा चेव ण जिणवयणे ........|
- भगवती आराधना, मूल १८५४ / १६६४
(छ) जो संवरेण जुत्तो अप्पट्ठपसाधगोहि अप्पाणं । — पंचास्तिकाय, मूल, १४५
(ज) दशवेकालिक, ९३
१७. ( क )
इह पर लोय-सुहाणं णिरवेक्खो जो करेदि समभावो। विवहंकायकिलेसं तवधम्मो णिम्मलो तस्स ।
— कार्तिकेयानुप्रेक्षा, मूलगाथा, ४०० (ख) राजवार्तिक, ६ / १६/१६ / ६१९ / २४ (ग) णो पूयणं तवसा आवहेज्जा । तेसि पि न तवो सुद्धो । - सूत्रकृताङ्ग ७-८ / २७-२४ १८. तपोमनोऽक्षकायाणांतपनात् संनिरोधनात् । निरुच्यते गाद्याविर्भावायेच्छा निरोधनम् ।
- अनगार धर्मामृत, ७ / २ / ६५६
(च) तापयति अष्ट प्रकारं कर्म इति तपः
।
- आवश्यक मलयगिरि, खण्ड २ अध्याय १ (छ) तवोणाम तावयति अट्ठविहं कम्मगंठि नासेतित्ति वृत्तं भवइ ।
- दशवेकालिक, जिनदः सचूर्णि, पृष्ठ १५ १५. ( क ) णेरइएसु ओरालिय सरीरस्स उदयाभावादो पंचमहव्वयाभावादो ।
१६. जैनधर्म में तप : स्वरूप और विश्लेषण
- घवला, १३/५,४,३१/९१/५
- मुनिश्री मिश्रीमल जी महाराज, पृष्ठ १३६-४० तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०१