________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ)
सत्य पञ्चकम् (स्रग्धरा वृत्तम्)
॥१॥ सत्यं शुद्धस्वरूपं परमहितकरं, सर्व विश्वासपात्रम् ।
सत्ये सिद्धा प्रतिष्ठा भवति सुमनसां धर्म आभाति सत्ये ।। सत्येऽहिंसा स्थिताऽस्ति प्रकटित विभवा सत्यमाश्रित्य देवाः ।
सत्यं सत्यं वसन्ति स्वरपि दिवि सदा सत्यमेव प्रपन्नम् ।।
॥२॥
सत्यान्नास्तीह किञ्चिन्महदधिकतमं पावनं भूर्भवः स्व
लॊकेष्वेतेपु पुन्यं व्रतमति सुखदं सूर्य वद्यत्तमोहम् ।। धृत्वायन्मानवोऽस्मिजगति बहुतमां नैव मज्जत्यघाब्धौ। तीर्खा संसारवाध्रि प्रमुदितहृदयो दीव्यति ब्रह्मलोके ।।
॥३॥ देवोऽप्यस्मा द्विभेति व्रतध र पुरुषात् सत्यवावकर्मशीलात्
गच्छेद्यद्यत्प्रदेशं रविरिव सुदिनं तत्र तत्र प्रकुर्यात् ।। सर्वेषामात्मतुल्य : प्रभवति स पुमान् सुप्रियो दिव्य पुंसाम् । साध्याःप्रेताः पिशाचा अपि च निशिचराः प्रेक्ष्यतं मुक्ति मोयुः ।।
॥४॥ कीहक्सत्यस्वरूपं सुरनरमुनयः सुरयश्चैव सर्वे ।
व्यामोहं तत्र तेऽयुः शततमपि तद्भागमाख्यातुमीशाः ।। ज्ञातुं द्रष्टुं तथैव स्व मनसि नितरां चिन्तितुं नो बभूवुः ।। एतावांस्तन्महिम्नोऽभवदनुपमः श्रेष्ठ योगो गरीयान् ।।
॥५॥ वीरस्तीर्थङ्करो मे मनसि तमसोत्खात्य भूलं यदस्ति ।
सत्यप्रज्ञाङ्करं तं सपदि मलहरं कल्पवृक्षादपीड्यम् ।। रत्नं चिन्तामणेरप्य-धिकतममहन्मू तेजस्वि प्रोन्नतं तन्निखिलभयहरं सोल्लसनसद्दधातु ॥
॥६॥ सत्यमेव जयत्यत्र तस्मात्सत्यव्रतं जनाः । पालयन्तु वदाम्येतत्, श्री पुष्कर गुरोर्वचः ।। "पुष्पवत्य"हमेतस्य महिमानं मनोहरम् । जानामि सत्य सान्निध्यं श्रावकाः भजतोत्तमम् ।।
२४० तृतीय खण्ड : कृतित्व दर्शन
Nie
www.jaine