________________
साध्वारत्नपुष्पवता आभनन्दन ग्रन्थ 132
FAम्म्म्म्म्म
संस्कृत काव्य रचना
महासतीजी श्री पुष्पवतीजी का प्राकृत, संस्कृत तथा हिन्दी भाषा पर न केवल गद्य-विधा में, अपितु पद्य विधा में भी अच्छा अधिकार है । वे संस्कृत में धाराप्रवाह प्रवचन एवं वार्तालाप करके प्राचीन भारतीय विदुषियों की स्मृति को सजीव कर देती हैं ।
यद्यपि संस्कृत में आपने कोई विशिष्ट खण्ड काव्य या महाकाव्य आदि की सर्जना नहीं की, किंतु समय-समय पर स्फुट काव्यों की नवक, अष्टक, पंचक आदि में अनेक रचनाएँ की हैं। संस्कृत की भाषा सरल होते हुए भी माधुर्य एवं प्रसाद गुण मंडित है । विषय-विवेचन तो मार्मिक है ही। यहां पर प्रस्तुत हैं दो रचनाएँ
अहिंसा पञ्चकम्
[शिखरिणी वृत्तम् ] अहिंसायां लाभाः सकलगुणदाः सन्ति बहवः । न कश्चित्प्राणीह प्रभवति ततो वैरकरणः ।। प्रतिष्ठायां तस्या सऽसुर-नर दैत्याः सुमनसो ह्यजाता मित्रत्वं निखिल सुखमस्मै प्रददति ।। १॥
अहिंसावृत्तिर्यो नर इह भवेच्चेद् भुवि न्यदा। ततस्तस्मिन्दैवी भवति खलु शक्तिश्च महती ।। स सर्वेषाम्पूज्यो दिवि भुवितले दिक्षु दशसु ।
भयं नैव क्वापि प्रभवति च तस्यार्द्रमनसः ॥ २॥ समस्तं लोकं यो ह्यनुभवति हृद्यात्म सदृशम् । तथैवस्वात्मानं सकल -
कत - भवनेष्वप्यनभवेत ।
भुवनेष्व न तस्य व्यामोहः मनसि समुदेत्येकसुमते दिदृक्षोस्तुल्यत्वं क्वचिदपि च शोकोऽपि न भवेत् ।। ३ ।।
वृतायेनाऽहिंसा भवति स नरः शङ्कर इव । समेषां कल्याणं रचयितुमसौ शक्तिसहितः ।। अतस्मास्मिन्सर्वे विदधति सुविश्वासममलं (मनघम्)
न कश्चिज्जीवः सम्प्रभवति च तस्याऽहितकरः ।। ४ ।। सुसाध्यास्ताः सर्वाः सविधमुपयान्तीह मतयः । क्रियाश्चानिर्देश्या स्व-यमनुफलन्तीह भुवनै । न कश्चिद्देवोऽपि प्रभवति च तस्य स्वहरणः । पिशाचाः प्रेतास्ते नहि किमपि दुःखं प्रददति ॥ ५ ॥
"पुष्पवत्या' महासत्या अहिंसा साधिता धिया। अतस्तस्याः क्रियाः सर्वाः सिद्धिदाः सम्भवन्त्यहो ।।६।।
संस्कृत काव्य रचना | २३६
Irrammational
www.jainel