________________
2025
Jain Education International
श्री जैन दिवाकर स्मृति ग्रन्थ
स्वकर्म सन्तान विराम प्राप्तये प्रयासमासादयति स्म सन्ततम् । शरीर संपोषण कर्म संत्यज दिवाकरश्चौथमलो मुनीश्वरः ॥ निज कर्म तन्तु विरामपाने यत्न मुनि करते सदा । थे देह पोषण कर्म छोड़े चौथमल मुनि सर्वदा ||४५ || भजस्वधमंत्यज लौकिकेषणां जहीहि तृष्णां कुरु साधु सेवनम् । कथा प्रसङ्ग ेन जनानपादिशद्दिवाकरश्चौथमलो म ुनीश्वरः ॥ कर धर्म त्यागो लोक सुख तृष्णा विरत साधु भजो । कहते सभा में चौथमल मुनि धर्महित सब सुख तजो ॥ ४६॥ जगत्पवित्रं कुरुते मुनेः कथा अतोहि भक्ति कुरुतादनारतम् । जगत्प्रिये साधु समाजसम्मते दिवाकरे चौथमले मुनीश्वरे ॥ जगपूत करती मुनिकथा अतएव भक्ति सदा करो । जगत प्रिय अति साधु मानित चौथमल का पग धरो ॥४७॥ जिन प्रयातेन पथापरिव्रजन् समाचरल्लोक हिताय किन्न । कृतज्ञतां तत्र तनुष्व सन्ततं दिवाकरे चौथमले मुनीश्वरे ॥ जिन पथ गमन करता मुनीश्वर क्या नहीं जग हित किया । सन्तत बनो मुनि कृत्यवित श्री चौथमल जो धन दिया ||४८ || जिनेन्द्र सिद्धान्त विवेचने रतः समस्त मेवागमयत् स्वजीवनम् । इयं ममानृण्ययुपेत्यतो मति दिवाकरे चौथमले मुनीश्वरे ॥ जिन नय विवेचन में मुनि जीवन समस्त बिता दिया । होने उऋण मुनि चौथमल से कृत्य मैंने यह किया ॥४६॥ भवाटवी सन्तमसापहारिणं जगन्नुतम्मोक्ष पथ प्रचारिणम् । विशुद्ध भावेन नयामि मानसे दिवाकरं चौथमलं मुनीश्वरम् ॥ गहन जग के ध्वान्त हर मोक्ष पन्थ प्रचारते । मानस विमल में चौथमल मुनि को सदा हैं मानते ॥५०॥ नमोऽस्तु तुभ्यं भुविपापहारिणे नमोऽस्तु तुभ्यं जनशर्मकारिणे । नमोऽस्तु तुभ्यं सुखशान्ति दायिने, नमोऽस्तु तुभ्यं तपसो विधायिने ।। तुमको नमन जगतापहारी सौख्यकारी नमन हो । तुमको नमन सुख - शान्तिदायी तपसो विधायी नमन हो ॥५१॥ नमोsस्तु तुभ्यं जिनधर्मधारिणे नमोऽस्तु तुभ्यं सकलाघनाशिने । नमोsस्तु तुभ्यं सकलाद्धिदायिने नमोऽस्तु तुभ्यं सकलेष्टकारिणे ॥ तुमको नमन जिनधर्मधारी पापहारी नमन हो । तुमको नमन सब ऋद्धिदायी इष्टकारी नमन हो । ५२ ।। कृपाकटाक्षेण विलोक्य स्वं जनं तनोतु वृतिं जनतापहारिणीम् । स्व सप्तभंगीनय प्राप्त सन्मति दिवाकरश्चौथमलो मुनीश्वरः ।। कृपा दृष्टि प्रदान कर निजलोक सब दुख हरे । निज सप्तभंगी नीति से मुनि चौथमल
सन्मति करे ॥ ५३॥
.
श्रद्धा का अर्घ्य : भक्ति-भरा प्रणाम : २५४ :
For Private & Personal Use Only
www.jainelibrary.org