________________
०
O
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
*********.............................................................................. ***********
Jain Education International
३०८
भारतीय दर्शन में श्रात्म-मीमांसा
* श्री अरुणविजयो मुनि
I
जगतीतले बहवो धर्मादर्शनानि च सन्ति विस्वदर्शनेषु भारतीयदर्शन। न्यश्रिमत्यानारूढानि सन्ति दर्शनक्षेत्रे दृष्टादृष्ट सर्वच पदार्थाना तलस्पशिज्ञानमुपालम्भते सर्वदर्शने जैनदर्शनमपि स्वतंत्र प्राचीनं च परिगण्यते । अस्य प्ररूपका उपदेष्टार तीर्थंकरा आर्हताः । अतोऽमुमार्हत दर्शनमप्युच्यते । आर्हतार तीर्थंकरा आदिनाथमहावीरस्वामि भगवत् सदृशाः सर्वज्ञाः सर्वदर्शिन एव भवन्ति ।
जैनदर्शनेष्यात्म-परमात्म, लोकालोकात्परलोककर्मधर्मादिष्टष्टप्रभृतीनां सर्वेषां पदार्थाना विचारविषये
सिद्धान्ताश्च दृश्यन्ते ।
आस्तिकदर्शनानामुहापोहयो केन्द्रस्थानं प्रायेण "आत्मा" अस्ति । प्रत्यक्षाभावातात्मविषये भिन्न-भिन्न दर्शनेषु भिन्न-भिना विचारधारा प्रचलन्ति । दर्शनेतरः साकं जैनदर्शनस्यात्मविषयकसिद्धान्तानां प्रस्तुते प्रबन्धे विमर्शः क्रियते । आत्मज्ञाने नैवात्मप्रतीतिर्भविष्यति । आत्मज्ञानमेव मोक्षं प्रति कारणमस्ति । तच्चानुमानादि प्रमाणेनैव भविष्यति । सर्वज्ञोक्तागमादि शास्त्राणामालम्बनमेव प्रधानाधारो वर्तते । अत अर्हत सर्वज्ञोक्तागमाधारमवलम्ब्य तेषां वचनानुसारेण सिद्धान्तस्तुतिपूर्वकं शब्दकुसुमाञ्जलि मिजिनार्चनं प्रस्तुते प्रबन्धे क्रियते ।
भगवताहंता नवतस्त्वानि प्रतिपादितानि । तदचा (१) जीव (२) अभीवः (३) पुष्यम् (४) पापम् (५) आश्रवः (५) संवरः (७) निर्जरा (८) बंध: (१) मोक्षश्च । एतेषु पदार्थेषु जीवाजीवी पदार्थों द्वावेव मूलतत्त्वे । अन्यानि तत्त्वानि अनयोरेव संयोग-वियोगजन्यावस्थाविशेष वाचान्येव हितेमतेऽनन्तधर्मात्मकं द्रव्यम् तत् च मुगपर्याया त्मकम्", उत्पादव्यय श्रीव्यात्मकस्वभावम् । "उपपन्नेई वा विगमेई वा धुवेई वा इतित्रिपदी भगवतोपदिष्टा ।
---
ऐन्द्रियप्रत्यक्षदृष्ट वस्त्वस्तित्ववादिश्चार्वाका अदृष्टं नाङ्गीकुर्वन्ति प्रत्यक्षगोचराभावात् । चैतन्यरहिता अजीवाः ते च प्रत्यक्षगोचराः । प्रत्यक्ष प्रियश्चार्वाकाश्चेतनायुक्तमात्मानं नवन्ति अष्टत्वात् ये ये दृष्टास्तेषां सत्तात्मकरमं तैरङ्गीयते यथा घटपटादिकम् चेतना शक्तिर्भूतेष्वेव दृश्यते। अतः देहात् मित्र आत्मनामको कश्चन पदार्थ एव नास्तीति मृतचैतन्यवादिनां देहात्मवादिनामेव मतम् । ते च वदन्ति पृथ्वी जलाग्निवाय्वादिभूतचतुष्टयेभ्यो विशिष्टरासायनिक संमिश्रणेभ्यश्चेतनाशक्तिरुद्भवति । शरीरवत् स एवात्मा, नान्यः ।
,
यथा मध्वादि पदार्थानां बहुयातयामत्वेन मदिरा भवति, तस्याञ्च मदशक्तिरागच्छति । तथैव भूतचतुष्टयानां विशिष्टसंयोगेन चैतन्यशक्तिरणुद्भवति । अतश्चैतन्यं देहधर्म एव न चात्मनः । अत एव जीवनप्रवाही गर्भकालादारभ्य मृत्युपर्यन्तमेवास्ति । अन्ते समये शरीरयन्त्रे विकृत्यागमने चैतन्यशक्तिर्नाशो भवति स एव मृत्युः ।
ऐतिहासिक्याच्या मूतचैतन्यवादः प्राचीनतमोऽस्ति उपनिपदि जैनागमे, वौद्धपिटकेषु चास्योल्लेखः पूर्वपक्ष रूपेण निर्दिष्टः । जयन्तसर समर्थ नैयायिकैरव्यस्य वायकरूपेण निर्देशो कृतः । एतत् सर तज्जीवशरीरवादस्योलेख सूत्रकृताविशेषावश्यक माध्ये तथैव च मज्झिमनिकायेप्युपलभ्यते ।
1
भूतानां त्वन्तु चावण्यङ्गीयते जयेय चैतन्योत्पत्तिरिति तेषां मतम् परमेतत् तर्कप्रमाणेन परीक्षिते न सिद्धान्तगामि भविष्यति । यतो हि भूत चैतन्ययोः कार्यकारणभाव इति पक्षमवलम्ब्य विचार्यते कारणगत धर्मवैचित्रकार्ये कथमागमिष्यति ?
For Private & Personal Use Only
www.jainelibrary.org