________________
Jain Education International
१२६
श्री पुष्करमुनि अभिनन्दन ग्रन्थ
श्रीमतामुपाध्यायानां पुष्करमुनिमहाराजानाम्
देवकान्ति
यशस्समवसरणेऽस्मिन्त्रभिनन्दन-प्रकरणे सुगन्धिगुणानाम्
काव्य प्रशस्तिः
समप्रभाविभवातिभूषितमस्तकम्, वन्दनीय गुणव्रजाञ्चितवागसीमित पुष्पकम् । घोरवीरमुनिव्रतादृतशुक्ल वस्त्रशुभांशुकम्
यः
शुभ्र कान्तिललाट-शोभितलोचनाचितविग्रहम्; श्रीधरैविबुधैः प्रियैरपि वन्दितं मुनिषूत्तमम् । सन्ततं सुनैर्वृतं मृदुपादपद्मलसद्गतिम्
पुष्करं मुनिराज राजिभिरचितं तमहं भजे ॥ १ ॥
यस्य विग्रहकान्तिरेव पुनाति भक्तजनानिमान्, ये भजन्ति निरन्तरं ननु तर्कयेयुरमून् स्वयम् ।
साधुवृन्दसरस्सु निर्मलमृतिमेमि नु पुष्करम् ||२||
कल्पवृक्षसमो विभाति विकर्मधर्मधरे नरे,
पुष्करो मुनिराज एव विराजते मम मानसे || ३॥ कृपालुरुपैति पापकृशानुपीडितकं नरम्, पुण्य मेघपृषद्भिरेव सुशीतलैः परितर्पयन् । क्षेमसम्भवमार्गबोधक नागमं
गमयन्नयम्, पुष्करी मुनिपुङ्गवो रमते रसे परमात्मनः ॥ ४ ॥ अद्य यस्य महात्मनो महिमा मुनीनपि चेतते, वीरधर्मविभूषितान् सितवाससो जगतीतले ।
तस्य भूविबुधात्मजस्य यशोधरस्य महामुनेः,
[ श्री रमाशंकर शास्त्री
पुष्करस्य गुरोरहो ननु नाम धाम न वेदसे ||५||
यो महास्थविरस्य तारकचन्द्रजैन महामुनेः, श्रावयामि सुहृत्तदेति तु शिष्य एष हि पुष्करः । योऽस्ति
सिद्धशिरोमणिर्मुनितत्त्वसागरपारगः, आत्मयोगिजनेषु सम्प्रति साधकोत्तम एव सः ॥६॥
आत्मनोऽध्ययनं गुरोरनुवेलमेव समाप्य यः, सन्निधौ स्थविरस्य तस्य विशिष्टपण्डिततल्लजात् । सिद्धिसाधकबोधकस्य विशुद्धतत्त्वनिधेरयम्,
स्वागमस्य विचक्षणोऽभवदग्रगीर्गुणिनां गणे ॥७॥
For Private & Personal Use Only
www.jainelibrary.org