________________
१२४
श्री पुष्करमुनि अभिनन्दन प्रन्थ
अथास्य विहितात्मनो भवति भव्यसत्यात्मन:,
गुरोस्तु मम सत्कृतिविशदलेखमालात्मनः । 0-00 0-00
प्रबन्धत इवेति भो रचितनन्द्यपद्यैरलम्, 000
यशोरसमयी कथा जगति सापि सङ्गच्छताम् । मम ननु रचनेयं वाथवा शब्दपङक्तिः , भवति किमपि योग्या संस्तुतिर्वा कथेयम् ।
0.00 तदपि चरणयोस्ते पद्मयोरेव शोभा, विकसतु जगतीयं भावना कामना मे।
न हि पदरचनेयं शोभनीया रमेत,
विदुषि सति कथासौ जायते पङ्कजश्रीः । 000
भवति यदि सुलोहः स्वर्ण एवेति सत्यम्, ०००
स्पृशति मणिरयं तस्य माहात्म्यमेव । कथयतु कथनीयं वृत्तजातं यदेतत्, न हि रसरमणीयं कोऽपि किञ्चिद्वदेत्तत् । स्खलितवचनमाला शोभते बालकानाम्, हृदयललितयोर्म हृद्यपित्रोस्तथेदम् ।
0-0-0
000
906
गौरवं गुण-पञ्चकम्
श्री रमेश मुनि काव्यतीर्थ शास्त्री गुरु श्रीमन्तं तं प्रथितयशसं देवसदृशम्, नमाम्येवं भक्त्या सरल हृदयस्तनुमतिः । गुरोरङघ्र योभक्तो मृदुकमलयोरवितरम्,
गुरु श्रेष्ठं सन्तं जगति न नमेत् कः पुनरिमम् ॥ मुनेस्ताराचन्द्रस्थविरवर पूज्यस्य सुगुणम्, विशिष्टं शिष्टेषु प्रगतिमुनि सङ्गषु सुहगम्, प्रियं शिष्यं सन्तं मतिवरमिमं पुष्करमुनिम्। प्रकृष्टं शिक्षाषु प्रकटमतियुक्तेषु सुगमम् । प्रभुध्यानस्येन्द्र गुरुगुणमहेन्द्र गुरु-गुरुम्, प्रहृष्टं सत्स्वेवं न पुनरिममन्यो व्यतिगत:, गुरु श्रेष्ठं सन्तं जगति न नमेत् कः पुनरिमम् ॥ गुरु श्रेष्ठं सन्तं जगति न नमेत् क: पुनरिमम् ॥ सतां सन्तं श्रेष्ठं सकल मुनिहृद्यं मुनिघरम्, शुभेवीरः स्थाने गुणितयशसो वीरनपतेः, प्रसन्नं कष्टेषु प्रखरकटुयोगेषु सततम् । प्रतापस्य ग्रामे नदिशमवदे सूदयपुरे। वरिष्ठं चारित्र्ये मुनिविनय सङ्गे विनयिनम्, मुनीनां शार्दूलं हृदयविरति मङ्गलमुखम्, गुरु श्रेष्ठं सन्तं जगति न नमेत् कः पुनरिमम्॥ गुरु श्रेष्ठं सन्तं जगति न नमेत् कः पुनरिमम् ॥
प्रणीतं श्रद्धया भक्त्या, पुष्करस्य गुरोरिदम् । रमेशेन विनीतेन, गौरवं गुण-पञ्चकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org