________________
प्रथम खण्ड: श्रद्धार्चन
..
.+++
+
+
+
+
++
++
++++
++
++
+
++++
++++++
+
+++
+++++++++
++++++++
++
++
+++++
++
++++
++
श्रद्धाकुसुमसमर्पणम्
26
1016
01009
महासती कुसुमवती
000 0-0-0
000
00-0
0-00 000
अकारणदयापर: समितिगुप्तिरक्षाकरः, सुशिष्यगणसम्भरो भ्रमति देशदेशान्तरम् । असौ मुनिजनेश्वरः कुसुमशेखरः पुष्कर:,
000 सदास्तु नमनं शुभं चरणयोस्तु तस्य प्रभोः ।
कदापि विमलेन मे सुगम पुष्करस्य प्रभोः,
मुनेस्तु करुणानिधेः सहजभक्तिभावान्विताः । ०००
पिबन्ति वचनामृतं यदि सकृद् स्वभावेन ये,
तरन्ति जगदर्णवं विषयधूलिमुत्सृज्य ते । कथापि ननु पावनी भवति जैनधर्मात्मनः बताहमपि चेतसा चयमहो गुणानां गुरोः । विचेतुमपि नाशकं सततयत्नवृत्तिः सती,
000 तत: परमियं स्वयं जपति नामवन्धं गुरुम् ।
अहो किमिति कारणं जगति दुःखदावानलैः, ज्वलन्ति बहवोजना इतरतोऽपि ते प्राणिनः ।
न कोऽपिपरदुःखतो द्रवति नामधन्या इमे, ०००
वदन्ति मुनयः समे प्रसभतो दयाया गुणम् । अनेन मुनिना स्वयं विशद शास्त्रसारोद्धतः, प्रमथ्य तमितस्ततो रसविशेष एवाजितः ।
००० अशेषमपि तं रसं समधिगत्य सिद्धो भवन्, महानयमहो गुरु र्लसति दिव्यसत्वैः समम् ।
अयं तु गुरु पुष्करः सृजति कार्यमत्यद्भुतम्,
यतो हि निरुपद्रवं सरलभाववृत्तं नरम् । 000 000
करोति सहसा मुनि धरति निम्नतत्वं विधिम्, 000
विहाय दिवमञ्जसा विधिरिमं मुनि वीक्षते । न कोऽपि लभते जनः, पदविशेषमापातिकम्, विना हि दयया गुरोविततयत्नकर्ताप्यसौ। जनस्तु मुनिमाश्रितो विजयते स्वयं यत्पदम्,
000 लभेत स तु तत्पदं भजति यो मुनि पुष्करम् ।
0-00 000
000 00-0
000 000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org