________________
शिबिकावक्रवंशलक्षणम् अभिवाद्य गणाधीशमभीष्टफलदायिनम् । शिबिकावक्रवंशस्य प्रमाणं किञ्चिदुच्यते ॥१॥ वेणोः शुभारं दृष्ट्रा यत्नेन परिपालयेत् । वराहशलली कीटभृङ्गदंशाधुपद्रवात्
॥२।। दृढया परिवृत्या च वचाचूर्णादिभिः पुनः । हस्तोन्नतात् पूर्वमस्य सुमुहूर्ते विनायकम् ॥३॥ सम्पूज्य जलगन्धाद्यैः सूपलाजादिभिस्तथा । वंशस्य पार्श्वयोः खात्वा यन्त्रस्तम्भौ विनिक्षिपेत् ॥४॥ यत्र रन्ध्रपथा गत्वा वक्रवेणुर्भविष्यति । यन्त्रमानमिति प्रोक्तं दशहस्तसमायतम् ॥५॥ मुनिसङ्ख्याङगुलं वीथ्या तवर्धं घनमेव च । त्वं स्तम्भद्वये सूत्रं सिद्ध पञ्चदशं तु वा ॥६॥ त्रयोदशं वा ह्रस्वाख्यपट्टिकास्तम्भवीथिवत् । एकाङ्गलं द्वयङ्गलं वा घनं तासामुदीरितम् ॥७॥ साधैंकहस्तं वा दीर्घ सपादं वात्र कल्पयेत् । स्तम्भयोर्मूलतस्त्यक्त्वा विंशत्यङ्गलमात्रकम् ॥८॥ एकैकहस्तामायातां चतुरः पट्टिकां क्रियात् । पदाधिकद्विहस्तेन तस्मात् तु कुटिलायतम् ॥९॥ कुटिले पट्टिकाः सप्त पञ्चकं वा समांशके । स्तम्भयोः कल्पयेदस्मान्मलवच्चतुरोऽनके ॥१०॥ तदाधिरोहिणी वेदं यन्त्रमन्त्री भविष्यति । मलाग्रपट्टिकाष्टानां रन्ध्राणां विधिरुच्यते ॥११॥ स्तम्भयोः पट्टिकायोगात् प्रथमे व्यङ्गलं त्यजेत् । द्वितीये च तृतीये च द्वयङ्गुलं तु चतुर्थके ॥१२॥ व्यङ्गलं कुटिलाग्रात्तु चतुर्थं पूर्ववत्तथा । त्यक्ताङ्गुलान्तरे रेखां कारयेदतिसूक्ष्मतः ॥१३॥ रेखामाश्रित्य पृष्ठ. तु रन्ध्रान् वंशगतोपमान् । त्रियवाधिकमानेन सुवृत्तान् वक्रगम्यकैः ॥१४।।
१. The Ms. comnences with invocatory Statement: [हरिः] श्रीगणपतये नमः। अविघ्नमस्तु ।
१२० : अगरचन्द नाहटा अभिनन्दन-ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org