________________
૩૧૮: શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણમહોત્સવ થN
इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ
विवेकाविष्कारं रचयति परं गीरिव गुरोः ॥२३॥ लोकेऽस्मिन्नयमेव मन्त्रितिलकः श्रेयानिति व्याहृतं
सत्यं मानय माऽपमानय सखे ! मान्यं तदन्यैर्जनैः। एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा
धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् ॥ २४ ॥ के वा स्खलन्ति न नरेन्द्र नियोगमुद्रां हस्तस्थितां मधुघटीमिव धारयन्तः१। तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः ॥२५॥ कार्पण्यातिशयेन कश्चन धनं यः स्वं निधत्ते स तद्
भोक्तुं नात्र न वाऽप्यमुत्र लभते हस्तादधस्ताद् गतम् । यः पात्रप्रतिपादनेन सफलीभूतां विभूति पुन
र्भुङ्क्तेऽस्मिन् विदितागमोऽनुगमयत्यन्यत्र जन्मन्यपि ॥ २६ ॥ मया मोहं नीताः कति न मतिमन्तोऽपि किमहं
निकृष्टै श्लिष्टा विपणिषु पणस्त्रीगणनया ?। विषादं कृत्वा श्रीरिति किल गता तीर्थमिव तं
ततः सन्मार्गेण प्रति दिवसमेनां नयति यः॥ २७॥ गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् ।। २८ ।। आलोकनादपि विनाशितसजनार्तिः, श्रीवस्तुपालसचिवः स चिरायुरस्तु । यत्कीर्तयस्त्रिदिवसिन्धुपयःसपक्षाः प्रक्षालयन्ति कलिना मलिनां धरित्रीम् ।। २९ ॥ केचित् कवीन्द्रमपरे पुरुषप्रधानं, जानन्ति संयति सुदुःसहमन्युमन्ये । मन्येऽहमेनमिह कर्णमिवावतीर्ण, श्रीवस्तुपालवपुषा विदुषां तपोभिः ॥ ३०॥ नेत्रोत्सवं सुवति तापमपाकरोति, दत्ते सदा सुमनसाममृतैः प्रमोदम्। सल्लक्षणप्रणयिनी च बिभर्ति मूर्ति, किं रोहिणीपतिरहो! ननु वस्तुपाल:१॥३१॥ लोकानां वदनानि दीनवदनः कस्मात् समालोकसे,
भ्रातः! सम्प्रति कोऽपि कुत्रचिदपि त्राता न जातापदाम् । अस्त्येकः परमत्र मन्त्रितिलकः श्रीवस्तुपालः सतां ।
देवादापतितं छिनत्ति सुकृती यः कण्ठपाशं हठात् ।। ३२॥ मत्तारिद्विपसिंहसिंहनचमूचक्रेण विक्रामतो
यस्यासिस्फुरितानि तानि ददृशुः के वा न रेवातटे १ । तस्यापि प्रसभं बभञ्ज भुजयोः संरम्भमम्भोनिधि
प्रान्ते सैष सरोषदृष्टिघटनामात्रेण मन्त्रीश्वरः ॥ ३३ ॥ विक्रामद्वैरिचक्रप्रहितशितशरासारदुरवीर
व्यापारे यस्य नाऽऽसीदतिपरुषरुषः सङ्गरे भङ्गरेखा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org