________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશરિતલેખો : ૩૧૯
तेन श्रीवस्तुपालाद विलसदसिलताभीमवृत्तादमात्या
दत्याकारावतारः प्रथममधिगतः सिन्धुराजात्मजेन ॥ ३४॥
येनारिनागदमनीं दधतासिलताममोघमन्त्रेण । उत्तारितरोषविषप्रसरः समरे कृतः शङ्खः॥ ३५ ।।
अमात्यतरणे! शृणु क्षणमिदं मदीयं वचः,
स्वचक्र-परचक्रयोरपि पुरः प्रमोदात् सदा । तवोपकृतिमर्थिनः प्रकृतिमप्रमत्तेन्द्रियाः,
कृतिं च कृतिपुङ्गवा युवतयः स्तुवन्त्याकृतिम् ॥३६॥ सा कालिदासस्य कवित्वलक्ष्मीः, स्फुटं प्रविष्टा त्वयि वस्तुपाल!। आसादिताऽस्माभिरवेक्षमाणः, साक्षादियं तत्पदपद्धतिर्यत ॥ ३७ ।। धरणे! धरः स्थितोऽसौ नागः शेषः करोति धृतिमतुलाम् । पुन्नागः पुनरुपरि स्थितोऽश्वराजात्मजः सततम् ।। ३८॥ श्रीवस्तुपालः स चिरायुरस्तु यन्मन्त्रसंत्रस्तसमस्तशत्रोः । चौलुक्यभर्नुस्तदसेश्च तिष्ठत्यलब्धसिद्धिः परमारणेच्छा ॥ ३९ ॥ तिस्रः स्पृशन्नपि तिथीरिव जगतीरेष ते यशोवारः। श्रीवस्तुपाल ! कलयति नावमतां मे तदाश्चर्यम् ॥ ४० ॥ कल्पायुर्भवतु द्विषोऽभिभवतु श्रीवस्तुपालः क्षितौ
दुर्दैवानलदग्धसाधुजनता निर्वापणैकापणः । अम्भोधेः सविधे विधेरपि मनस्यातन्यता विस्मयं
येन क्रोधकरालभालभ्रकुटिर्भग्ना भटानां घटा ॥४१॥ मन्ये धुरि स्थितमिमं सचिवं शुचीनां मध्यस्थमेव मुनयः पुनरामनन्ति । मातः! सरस्वति! विवादपदं तदेतन्निीयतां सह महद्भिरुपागतं मे ॥४२॥
आलोकतेऽस्य न खलोऽपि किमप्यवद्यं विद्याभिभूतपुरुहतपुरोहितस्य । यस्यायमाहतभुजार्गलया व्यधायि श्रीवीरवेश्मनि कलिः स्खलितप्रवेशः॥४३॥
विरचयति वस्तुपालथुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे कान्यकरणे वा ॥ ४४ ।। प्रचारं चौराणां प्रचुरतुरगश्रीः प्रशमयन्नमेयं पाथेयं पथि पथिकसार्थाय वितरन् । दिगन्तादाहूतैर्विहितबहुमानैः प्रियजनैः समं मन्त्रीयात्रामयमकृतशत्रुञ्जयगिरौ ॥ ४५ ॥ यो मान्ये मानमुच्चैः सुहृदि सुहृदयः स्नेहमपे प्रसाद
भीते रक्षां दरिद्रे द्रविणवितरणं यानहीने च यानम् । मार्गे दुर्गेऽपि कुर्वन्नपर इव सुरक्ष्मारुहः क्षमापमन्त्री
यात्रां कृत्वोजयन्ते विजितकलिमलः प्राप सङ्घप्रभुत्वम् ।। ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org