________________
૧૦
અસ પ્રકાશ
તેમજ આઠ કર્મોના નાશ કરવા માટે પંચવણું ( અક્ષર ) વાળા મંત્રને સ્મરી અને સાતના અભયને માટે અભય આપનાર होनी श्रेहियामा भत्रने वा ( नमो सिद्धाणं ) या पंचववाणी मंत्र है. भने ( ॐ नमो अर्हते, केवलिने परमयोगिने, विस्फुरदुरुशुकृध्यानाग्निनिदग्धकर्मबीजाय, प्रातानंतचतुष्टयाय, सो न्याय, शांताय मंगलवरदाय, अष्टादश दोषरहिताय स्वाहा તો મંત્ર અલ્ઝ આપનાર છે.
( ह्रीकारविधानुं ध्यान. ) वक्रांतवर्गी दलाष्टके |
ध्यायेत् सिता ॐ नमो अरिहंताणमित्रि वर्णानपि क्रमात् ॥ ४८ ॥ केसराकों स्वरमयों नुघाविदुविभूषिताम् । कर्णिकां कर्णिकायां च चंद्रविवात्सनापतत् ॥ ४९ ॥ संचरमाणं वक्रेण प्रभामंडल मध्यगं । सुवादीधितिसंकाश मायावीजं विचितयेत् ॥ ५० ॥ ततो भ्रमंतं पत्रेषु संचरतं नभस्तले । ध्वंसयंत मनोवांत स्वतं च सुधारसं ॥ ५१ ॥ नालुरंत्रेण गच्छंतं लसंतं भ्रूलतांतरे । त्रैलोक्पाऽचित्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम् ॥ ५२ ॥ इत्यमुं ध्यायतो मंत्रं पुण्यमेकाग्रमानसम् । वाङ्मनोमलमुक्तस्य श्रुवज्ञानं प्रकाशते ॥ ५३ ॥ मासैः पद्भिः कृवाभ्यासः स्थिरीभूतमनास्ततः । निःसरंती मुखांभोजाच्छिखां धूमस्य पश्यति ॥ ५४॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपंकजम् ॥ ५५ ॥ स्फुरत्कल्याणमाहात्म्यं संपन्नाविशयं ततः । भामंडलगत साक्षादिव सर्वज्ञमीक्षते ॥ ५६ ॥ ततः स्थिरीकृतस्वांतत्र संजातनिययः । मुक्त्वा संसारकांतारमध्यास्ते सिद्धिमंदिरम् || ६७ ॥
दशभिःकुलकं