________________
મદિરા પીવાથી થતો રોષ,
१४७
R
AMPARAM
દરેક જાતને દારૂ, માંસ, માખણ, મધ, ઉંબરાદિ પાંચ જાતના ટેટા, અનંતકાય-કંદમૂલાદિ, અજાણ્યા ફળ, રાત્રિ ભેજન, કાચા દુધ, દહી તથા છાશની સાથે કઠોળ ખાવું તે, વાંસી અનાજ, બે દિવસ ઉપરાંતનું દહીં અને ચલિત રસવાળું–કહેલું અનાજ તેને त्याग ४२.१-७.
મદિરા પીવાથી થતે દોષ, मदिरापानमात्रेण बुधिनश्यति दूरतः ॥ वैदग्धीवधुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥ पापा: कादंवरीपानविवशीकृतचेतसः ॥ जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥ ९॥ न जानाति परं स्वं वा मद्याचलितचेतनः। स्वामीयति वराकःस्वं स्वामिनं किंकरीयति॥१०॥ मद्यपस्य शवस्येव लुठितस्य चतुष्पये॥ मूत्रयन्ति मुखे श्वानो व्यात्त विवरशंकया ॥११॥ मद्यपानरसे मनो नमः स्वपिति चत्वरे ॥ गृहं च स्वमभिप्राय प्रकाशयति लीलया ॥ १२॥ वारुणीपानतो यांति कांतिकीर्तिमतिश्रियः॥ . विचित्राश्चित्ररचना विलुठलजलादिव ॥ १३ ॥ भूतावन्नरीनति रारटीति सशोकवत् ॥ . . . दाहज्वरात्तवद् भूमौ सुरापो लोलुठीति च ॥१४॥ विदधत्यंगशैथिल्यं ग्लापयंतींद्रियाणि च ॥ मू मनुच्छां यच्छन्ति हालाहालाहलोपमा ।। १५ ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा॥ मद्यात्सलीयते सर्व तृण्या 'वहिकणादिव ॥ १६ ॥ दोषाणां कारणं मयं मयं कारणमापदाम् ॥ रोगातुर इवापथ्यं तस्मान्मयं विवजयेत् ॥ १७॥ જેમ વિદ્વતાએ કરી સુંદર માણસની પણ દર્ભાગ્યના કારણથી સી ચાલી જાય છે, તેમ મદિરાપાન કરવા વડે કરી બુદ્ધિ દૂર ચાલી