________________
१७०
पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवृत्तीनि
1.82 11
तेत्येककाययोगायोगानाम् ॥ ४२ ॥ एकाश्रये सवितर्के प्रैर्वे ॥ ४३ ॥ अविचारं द्वितीयम् ॥ ४४ ॥
वितर्कः श्रुतम् ॥ ४५ ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६ ॥
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीण मोहजिनाः क्रमशोऽसङ्ख्येयगुण
निर्जराः ॥ ४७ ॥
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४८ ॥ संयमश्रुतप्रतिसेवनातीर्थ लिगलेश्योपपतस्थानविकल्पतः
साध्याः ४९ ।।
१ 'निवर्तीनि' - हा० सि० । स० रा० श्लो० । स० की प्रत्यन्तरका पाठ निवृत्तीनि भी है ।
२ 'तत्' स० रा० श्लो० में नही ।
1
पूर्वे - रा० श्लो०
'
३ - तर्कविचारे पूर्वे - स० । - तर्कवीचारे ४ संपादक की श्रान्ति से यह सूत्र सि० में अलग नही छपा है । रा० और श्लो० में 'अवीचार' पाठ है ।
५ लक्ष्योपपादस्था० स० रा० श्लो० ।